बेङ्गलूरु, कर्नाटकस्य महिलाः विगत एकवर्षे 'शक्ति'-प्रतिश्रुति-अन्तर्गतं सर्वकारीय-अविलासिता-बस-यानेषु २२७ कोटि-निःशुल्क-यानस्य लाभं गृहीतवन्तः, येन राज्यस्य कोषस्य ५,५२६.६४ कोटिरूप्यकाणां व्ययः अभवत् इति परिवहनमन्त्री रामलिंगरेड्डी मंगलवासरे अवदत्।

सिद्धारमैया इत्यस्य नेतृत्वे काङ्ग्रेस-सर्वकारेण गतवर्षस्य जून-मासस्य ११ दिनाङ्के 'शक्ति'-योजना -- विधानसभानिर्वाचनात् पूर्वं दलेन प्रतिज्ञातासु पञ्चसु गारण्टीषु अन्यतमः -- प्रारब्धः

एतेषां प्रतिज्ञानां कारणेन काङ्ग्रेसस्य कृते समृद्धं निर्वाचनलाभांशं प्राप्तम् इति कथ्यते, येन बसवराजबोम्माई-नेतृत्वेन भाजपा-सर्वकारस्य गद्दीपातं कर्तुं साहाय्यं कृतम्।

यथा सर्वकारः 'शक्ति'-प्रतिश्रुति-कार्यन्वयनस्य एकवर्षं आचरति, तथैव रेड्डी-इत्यनेन विज्ञप्तौ उक्तं यत्, २२६.९५ महिलाः सर्वकारीयबसेषु निःशुल्कं यात्रां कृतवन्तः।

एतादृशानां अधिकांशसवारीनां लेखा बेङ्गलूरु महानगरपरिवहननिगमस्य बसयानानां (बीएमटीसी-७१.४५ कोटिः) आसीत्, तदनन्तरं कर्नाटकराज्यपथपरिवहननिगमस्य (केएसआरटीसी-६९.५ कोटिः) अभवत्

उत्तरपश्चिमकर्नाटकसडकपरिवहननिगमस्य (NWKRTC) तथा कल्याणकर्नाटकसडकपरिवहननिगमस्य (KKRTC) क्रमशः ५२.१२ कोटिः ३३.४७ कोटिः च निःशुल्कसवारीः अभवन्

केएसआरटीसी २,१११.१४ कोटिरूप्यकाणि, एनडब्ल्यूकेआरटीसी १,३५२.६८ कोटिरूप्यकाणि, केकेआरटीसी १,१२५.८१ कोटिरूप्यकाणि, बीएमटीसी ९३७.०१ कोटिरूप्यकाणि च व्ययितवान् इति वक्तव्ये उक्तम्।

रेड्डी इत्यनेन उक्तं यत् सार्वजनिकयानव्यवस्थायाः उन्नयनार्थं ५८०० नूतनानां बसयानानां प्रवेशाय अनुमोदनं इत्यादीनि अनेकानि उपायानि कृताः। तदतिरिक्तं चतुर्णां परिवहननिगमानाम् अद्यतनकाले २४३८ नवीनबसयानानि प्रवर्तन्ते ।

मन्त्रिणः मते राज्येन 'पल्लक्की', 'अश्वमेधा क्लासिक', 'कल्याणरथा', 'अमोघवर्षा' इति ब्राण्ड्-नामभिः नूतनानि बसयानानि प्रविष्टानि।

विभागे ९,००० पदानाम् नियुक्त्यर्थं अनुमोदनं प्रदत्तम् अस्ति। अस्मिन् विषये १८४४ चालक-सह-सञ्चालकानां, तकनीकीसहायकानां च नियुक्त्यर्थं नियुक्ति-आदेशाः निर्गताः इति रेड्डी अवदत्।

मन्त्री अवदत् यत्, ६५०० पदानाम् (केएसआरटीसी- २५०० चालक-सह-कण्डक्टर्, बीएमटीसी-२,००० कण्डक्टर्, एनडब्ल्यूकेआरटीसी -१,००० चालकाः १,००० कण्डक्टर् च) भर्ती प्रक्रियायां वर्तते, शीघ्रमेव सम्पन्नं भविष्यति।

सरकारीनिगमैः संचालितबसयानेन गच्छन् दुर्घटनायां कस्यापि यात्रिकस्य मृत्योः सन्दर्भे आश्रितानां कृते दुर्घटनाराहतक्षतिपूर्तिः अपि त्रयः लक्षरूप्यकात् १० लक्षरूप्यकाणि यावत् वर्धिता इति सः अजोडत्।