नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलित्वा यत्र कर्नाटकस्य विकासस्य प्रगतेः च प्रमुखविषयाणां चर्चा अभवत्, तत्र कर्नाटकस्य मुख्यमन्त्री के सिद्धारमैया शनिवासरे कर्नाटकस्य विकासस्य प्रमुखमागधाः प्राथमिकताश्च प्रकाशयन् प्रधानमन्त्री मोदी इत्यस्मै विस्तृतं पत्रं प्रस्तौति।

कर्नाटकस्य सीएम इत्यनेन एक्स इत्यत्र सोशल मीडिया पोस्ट् इत्यस्य माध्यमेन एतत् सूचितं कृत्वा लिखितम्, "मुख्यमन्त्री श्री @siddaramaiah इत्यनेन कर्नाटकस्य विकासाय प्रमुखमागधाः प्राथमिकताश्च प्रकाशयन् प्रधानमन्त्री श्री @narendramodi इत्यस्मै विस्तृतं पत्रं प्रदत्तम्। अस्माकं राज्यस्य प्रगतेः कृते रचनात्मकसहकार्यस्य पूर्वानुमानं कृत्वा।" .

सभायाः विषये सूचनां दत्त्वा कर्णाटकस्य सीएम इत्यनेन X इत्यत्र लिखितम्, "मुख्यमन्त्री श्री @siddaramaiah इत्यनेन अद्य दिल्लीनगरे माननीयप्रधानमन्त्री श्री नरेन्द्रमोदी इत्यनेन सह रचनात्मकसमागमः कृतः। कर्नाटकस्य विकासः प्रगतिः च सम्बद्धाः प्रमुखाः विषयाः चर्चा कृता। एकत्र कार्यं कर्तुं प्रतिबद्धाः।" राज्यस्य वृद्ध्यर्थं समृद्ध्यै च” इति ।

सभायां कर्नाटकस्य सीएम राज्यानां महत्त्वपूर्णपरियोजनानां अनुमोदनं याचितवान् येषु मेकेदातु बांध परियोजना, भद्रा उच्च बैंक परियोजना, कलासा बान्दूरी पेयजल परियोजना, इत्यादयः सन्ति।

एकस्मिन् पोस्ट् मध्ये कर्नाटकस्य सीएम लिखितवान् यत् "मुख्यमन्त्री @siddaramaiah अद्य प्रधानमन्त्रिणा @narendramodi इत्यनेन सह मिलित्वा राज्यस्य महत्त्वपूर्णपरियोजनानां अनुमोदनं याचितवान्। ९,००० कोटिरूप्यकाणां मेकेदातुजलबन्धपरियोजनायाः अनुमोदनं, यया बेङ्गलूरुनगरं पेयजलं प्रदास्यति।" नगरं कृत्वा ४०० मेगावाट् विद्युत् उत्पादनं कुर्वन्ति, इति केन्द्रीयजलआयोगात् लम्बितम् अस्ति, तथा च प्रधानमन्त्रिणा उक्तपरियोजनायां व्यक्तिगतरुचिं ग्रहीतुं अनुरोधः कृतः।

"केन्द्रसर्वकारस्य बजट् २०२३-२०२४ मध्ये घोषितस्य भद्रा अपरबैङ्क परियोजनायाः कृते ५३०० कोटिरूप्यकाणि विमोचयितुं जलशक्तिमन्त्रालयस्य, पर्यावरणवनमन्त्रालयस्य च अधिकारिभ्यः निर्देशं दातुं अनुरोधः कृतः आसीत् तथा च कलासा बान्दूरी इत्यस्य शीघ्रं निपटनाय पेयजलपरियोजना।किट्टूरकर्नाटकक्षेत्रस्य जनानां दीर्घकालीनस्वप्नपरियोजनायाः कारणेन पेयजलस्य समस्यायाः समाधानं भविष्यति।"

अपि च, सीएम इत्यनेन पीएम इत्यनेन अनुरोधः कृतः यत् सः केन्द्रीयबजटद्वारा राज्यसर्वकाराय एनएचएआइ इत्यस्मै च सुरङ्गस्य निर्माणार्थं धनं प्रदातुम् यत् बेङ्गलूरुनगरस्य भीडनिवारणे अधिकं सहायकं भविष्यति।

कर्नाटक-हन्डलस्य सीएम-महोदयेन एक्स-पत्रिकायां लिखितम्, "बेङ्गलूरु-नगरस्य भीड-निवारणाय ६० कि.मी.-परिमितस्य सुरङ्गस्य कृते ३,००० कोटिरूप्यकाणि, परियोजनायाः अनेके लाभाः सन्ति । राष्ट्रियराजमार्गं ७ राष्ट्रियराजमार्गं ४ च संयोजयति एषा सुरङ्गः कर्णाटकसर्वकारेण सहकार्यं कर्तुं शक्नोति स्म" इति केन्द्रीयराष्ट्रीयराजमार्गप्राधिकरणं, तथा च केन्द्रीयबजटद्वारा राज्यसर्वकाराय एनएचएआइ-इत्यस्मै च धनं प्रदातुं अनुरोधः कृतः।"

"सार्वजनिकपरिवहनस्य माङ्गं वर्धयितुं बेङ्गलूरुमेट्रोरेलनिगमेन केन्द्रसर्वकाराय मेट्रो तृतीयचरणस्य ४४.६५ कि.मी.निर्माणार्थं १५,६११ कोटिरूप्यकाणां डीपीआर-पत्रं केन्द्रसर्वकाराय प्रदत्तम्। शीघ्रमेव अनुमोदनार्थं अनुरोधः कृतः यथासम्भवम्।राज्यसर्वकारेण निजीसार्वजनिकसाझेदारीद्वारा ७३.०४ कि.मी.दीर्घस्य अष्टपाठापरिधीयरिंगरोडस्य निर्माणस्य अनुमोदनं कृतम् अस्ति मुख्यमन्त्री @siddaramaiah इत्यनेन प्रधानमन्त्रिणा @narendramodi इत्यनेन केन्द्रीयबजटे आवश्यकं धनं निर्धारितं कर्तुं अनुरोधः कृतः।

अपि च, सरोवरानाम्, परिधीय-रिंग-मार्गस्य च विकासाय 15-वित्त-आयोगेन 2021-26-पर्यन्तं अनुशंसितं ६,००० कोटिरूप्यकाणां विशेष-अनुदानं विमोचयितुं सीएम-सिद्धारमैया-महोदयेन अनुरोधः कृतः

कल्याणकर्नाटकस्य सप्तमण्डलानां विकासाय राज्यसर्वकारेण बजटे ३००० कोटिरूप्यकाणां अनुदानं निर्धारितम् अस्ति, तथा च केन्द्रसर्वकारेण २०२४-२५ तमस्य वर्षस्य बजटे तदनुरूपं अनुदानं प्रदातुं, अन्तर्गतं प्रदत्तं अनुदानं वर्धयितुं च अनुरोधः कृतः अस्ति केन्द्रसर्वकारस्य विकासाभिलाषीजिल्लाकार्यक्रमं योजनायां नूतनकार्यक्रमानाम् समावेशस्य सुविधां कर्तुं च।