पोर्ट मोरेस्बी [पपुआ न्यू गिनी], पापुआ न्यू गिनी (पीएनजी) इत्यनेन कर्णेल एडिसन नाप्यो इत्यस्य भारतस्य उद्घाटनरक्षासल्लाहकाररूपेण नियुक्तिः कृता इति पीएनजी इत्यस्य रक्षाबलस्य प्रमुखस्य कार्यालयेन प्रेसविज्ञप्तौ सूचितं रक्षाबलस्य कार्यवाहकप्रमुखस्य कमोडोर फिलिप् इत्यस्य नेतृत्वे समारोहे पोलेवारा, को नाप्यो इत्यस्य विदाई अभवत्। भारते पीएनजी-सर्वकारस्य सैन्यस्य च मध्ये सम्पर्करूपेण नाप्यो इत्यस्य भूमिका द्वयोः राष्ट्रयोः गहनसहकार्यं रेखांकयति कर्णेल नप्यो भारतस्य रक्षासल्लाहकाररूपेण प्रथमः तैनातः अस्ति तथा च देशे पीएनजी-सर्वकारस्य सैन्यस्य च मध्ये कडिरूपेण कार्यं करिष्यति , th release added तस्य विदाईयां कमोडोर पोलेवारा कर्णेल नाप्यो इत्यस्मै पीएनजी-ध्वजं प्रदत्तवान्, देशस्य सम्यक् प्रतिनिधित्वं कर्तुं च आग्रहं कृतवान् । सः कर्णेल नाप्यो इत्यनेन आग्रहं कृतवान् यत् सः सशस्त्रसेनानां मध्ये प्रभावी कडिः प्रदातुं शक्नोति येन कूटनीतिकसङ्गतिप्रशिक्षणस्य अवसराः साकाराः भवितुम् अर्हन्ति तथा च प्रभावीरूपेण कार्यान्विताः भवेयुः कर्णेल नाप्यो इत्यनेन रक्षामन्त्री बिली जोसेफ्, सांसदः, कमोडोर पोलेवारा, रक्षासचिवः हरि जॉन् अकिपे इत्यस्मै विश्वासः कृतः इति धन्यवादः तस्य। सः अवदत् यत् थ नियुक्तिः विशालदायित्वेन सह आगता तथा च सः हि दायित्वं पूरयितुं दृढनिश्चयः यतः भारतं प्रति तस्य सेवा भारतं पापुआ न्यूगिनी च १९७६ तमे वर्षे कूटनीतिकसम्बन्धं औपचारिकं कृतवती, तथा च उष्णं मैत्रीपूर्णं च सम्बन्धं आनन्दयति देशद्वयं अन्तर्राष्ट्रीयमञ्चेषु निकटतया कार्यं कुर्वन्तौ आस्ताम् , includin राष्ट्रमण्डल, गैर-संलग्न आन्दोलनं तथा संयुक्तराष्ट्रसङ्गठनम् । थि नियुक्तिः आधिकारिकविज्ञप्त्यानुसारं वर्तमानं न्यूनतमं सैन्यविनिमयं सम्बन्धं च वर्धयिष्यति।