बेङ्गलूरु, लोकप्रिय कन्नड अभिनेत्री, दूरदर्शनप्रस्तोता, पूर्वरेडियोजॉकी अपर्णा वास्तारे गुरुवासरे रात्रौ निधनं जातम् इति तस्याः समीपस्थैः सूत्रैः उक्तम्।

५७ वर्षीयः वास्तारे विगतवर्षद्वयं यावत् फुफ्फुसस्य कर्करोगेण सह युद्धं कुर्वती आसीत् इति तस्याः पतिः नागराज वास्तारे अवदत्।

डीडी चन्दना इत्यत्र प्रस्तोतारूपेण कार्येण प्रसिद्धा, अनेकेषु सर्वकारीयकार्यक्रमेषु, आयोजनेषु च लंगरं कृत्वा कन्नडभाषायां सम्यक् शब्दकोशस्य कारणेन तस्याः प्रशंसकवर्गः प्रबलः आसीत्

१९९८ तमे वर्षे दीपावली-उत्सवस्य भागरूपेण अष्टघण्टापर्यन्तं शो-प्रस्तुतिं कृत्वा अभिलेखं निर्मितवती ।

सा १९८४ तमे वर्षे पुट्टन्ना कनागलस्य अन्तिमेन चलच्चित्रेण ‘मासनादा हूवु’ इत्यनेन चलच्चित्रे पदार्पणं कृतवती, कन्नड-टीवी-प्रदर्शनेषु च अभिनयं कृतवती ।

बेङ्गलूरु-मेट्रो-घोषणानां पृष्ठतः वास्तारेयः अपि स्वरः आसीत् ।

सा कन्नड-वास्तविक-दूरदर्शन-प्रदर्शने बिग्-बॉस्-इत्यस्मिन् अभिनयम् अकरोत्, लोकप्रिये हास्य-प्रदर्शने ‘माजा टॉकीस्’ इत्यस्मिन् ‘वरलक्ष्मी’ इत्यस्य भूमिका जनानां प्रशंसा कृता

मुख्यमन्त्री सिद्धारमैया इत्यादयः अनेके चलच्चित्रदूरदर्शनसाहित्यराजनैतिकव्यक्तयः वास्तारेयस्य मृत्युं शोकं कृतवन्तः ।

"अभिनेत्र्याः प्रसिद्धस्य च प्रस्तोता अपर्णायाः च मृत्योः समाचारं श्रुत्वा दुःखितः। एकः बहुपक्षीयः प्रतिभा यः राज्ये गृहे नाम आसीत्, कन्नडभाषायां प्रमुखेषु कन्नड-चैनलेषु, सर्वकारीय-कार्यक्रमेषु च अत्यन्तं सुरुचिपूर्णतया प्रस्तुत्य, अस्मान् त्यक्तवती अस्ति अतीव शीघ्रमेव" इति सिद्धारमैया X इत्यत्र पोस्ट् कृतवान् ।