बेङ्गलूरु, समीपस्थे गोवायां टी कन्नडिगानां गृहाणां कथितरूपेण ध्वंसनस्य विषये चिन्ताम् प्रकटयन् कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया सुण्डायां तस्मिन् राज्ये स्वसमकक्षं प्रति आह्वानं कृतवान् यत् यावत् तत्र निवसतां जनानां विकल्पाः न प्रदत्ताः तावत् तत्क्षणमेव अग्रे विध्वंसनं स्थगयतु।



सः गोवा-नगरस्य मुख्यमन्त्री प्रमोद-सावन्तं प्रति अपि आह यत् सः सर्वेषां विस्थापितानां व्यक्तिनां पर्याप्तं पुनर्वासः भवतु इति सुनिश्चितं करोतु।



"गोवा-नगरस्य कन्नडगस-सङ्गोल्डा-नगरस्य गृहाणां ध्वंसने गभीररूपेण चिन्तितः। गोवा-राज्यस्य मुख्यमन्त्री श्री डॉ. प्रमोद सावन्तं प्रति अपीलं करोमि, यावत् विकल्पाः न प्रदत्ताः न भवन्ति तावत् तत्क्षणमेव अग्रे विध्वंसनं समाप्तं कुर्वन्तु, सर्वेषां विस्थापितानां व्यक्तिनां पर्याप्तं पुनर्वासः सुनिश्चितः भवति। सिद्धारमैया 'X' इत्यत्र पोस्ट् कृतवान्।



सः अवदत् यत्, "इदं महत्त्वपूर्णं यत् वयं प्रत्येकस्य प्रभावितपरिवारस्य गौरवं स्थिरतां च समर्थयामः।"



मुख्यमन्त्री स्वस्य पदस्य मध्ये आरोपितस्य विध्वंसस्य मीडिया-रिपोर्ट्-चित्रं च साझां कृतवान् अस्ति ।