आप्रवासन, शरणार्थी, नागरिकता च कनाडा (IRCC) (IRCC) बुधवासरे एकस्मिन् समाचारविज्ञप्तौ उक्तवान् यत् 2025 तमे वर्षे नूतनानां अन्तर्राष्ट्रीयछात्राध्ययनस्य अनुज्ञापत्रेषु 2024 तमे वर्षे 485,000 इति लक्ष्यात् 10 प्रतिशतं न्यूनीकरणं भविष्यति, यस्य अर्थः अस्ति यत् निर्गतानाम् अध्ययनस्य अनुज्ञापत्राणां न्यूनीकरणं 437,000 यावत् भविष्यति इति सिन्हुआ समाचारसंस्थायाः निवेदितम्।

२०२६ तमे वर्षे निर्गतानाम् अध्ययन-अनुज्ञापत्राणां संख्या २०२५ तमे वर्षे एव भविष्यति इति विज्ञप्तौ उक्तम् ।

एषा घोषणा जनवरीमासे पूर्वं कृतस्य उपायस्य अनन्तरं अभवत् यदा संघीयसर्वकारेण उक्तं यत् सः २०२४ तमे वर्षे प्रायः ३६०,००० स्नातकस्य अध्ययनस्य अनुज्ञापत्राणां अनुमोदनं करिष्यति, यत् २०२३ तमे वर्षे जारीकृतानां प्रायः ५६०,००० अनुज्ञापत्राणां अनुमोदनं करिष्यति इति ३५ प्रतिशतं न्यूनता अस्ति

२०२४ तमे वर्षे प्रथमत्रिमासे कनाडादेशस्य जनसंख्या ४१ मिलियनं जनान् अतिक्रान्तवती, अस्थायीनिवासिनः तीव्रवृद्ध्या । अस्मिन् वर्षे पूर्वं IRCC इत्यनेन अस्थायीनिवासिनां संख्यायां न्यूनतायाः घोषणा कृता, यत् कनाडादेशस्य कुलजनसंख्यायाः ६.५ प्रतिशतं २०२६ तमे वर्षे ५ प्रतिशतं यावत् न्यूनीकृतम्