न्यायाधीश अमृतसिन्हा इत्यस्याः एकन्यायाधीशपीठः याचिकाम् अङ्गीकृतवती अस्ति तथा च गुरुवासरे एषः विषयः श्रवणार्थं आगमिष्यति इति अपेक्षा अस्ति।

याचिकायां अबू सिद्दिक हल्डरस्य परिवारजनाः न्यायिकजागृतेः प्रक्रियां अनुसृत्य शवस्य शवपरीक्षा कृता वा इति अन्वेषणस्य अपीलं कृतवन्तः। तेषां प्रश्नाः अपि उत्थापिताः यत् सम्पूर्णा मृत्योः पश्चात् प्रक्रिया मानदण्डानुसारं विडियो-रिकार्ड् कृता वा न वा इति।

मंगलवासरे दक्षिण २४ परगना-नगरस्य धोलाहट्-नगरे स्थानीयजनाः स्थानीयपुलिसस्थानस्य सम्मुखे विरोधं कृतवन्तः, केचन आन्दोलनकारिणः अवरोधं भङ्ग्य तस्मिन् प्रवेशं कर्तुं अपि प्रयतन्ते स्म

ज्ञायते यत् ३० जून दिनाङ्के आभूषणचोरी आरोपेण सः युवकः पुलिसैः गृहीतः। परिवारजनानां आरोपः आसीत् यत् अभिरक्षणकाले सः चरणबद्धरूपेण ताडितः आसीत्, यत् तस्य चोटैः स्पष्टं भवति यत् सः ४ जुलै दिनाङ्के जिलान्यायालये प्रस्तुतः सन् दृश्यते स्म, तस्मिन् दिने तस्य जमानतः दत्तः, प्रेषितः च एकं स्थानीयं चिकित्सालयं, यत्र सः किञ्चित् प्राथमिकचिकित्सां कृत्वा मुक्तः अभवत् ।

हाल्डरस्य माता तस्लिमा बीबी इत्यस्याः दावानुसारं गृहम् आगत्य तस्य स्थितिः क्षीणतां प्रारभत, तदनन्तरं कोलकातानगरस्य चिकित्सालयं प्रेषितः। पश्चात् सः विस्तृतचिकित्सायै निज-नर्सिंग-होमे प्रवेशितः । परन्तु सोमवासरे रात्रौ विलम्बेन सः मृतः, तत्र सूचना प्राप्ता ततः परं मंगलवासरे प्रातःकाले धोलाहट्-नगरे विरोधाः प्रारब्धाः।