त्रयः देशाः संयुक्तरूपेण हमास-इजरायल-योः मध्ये "गाजा-देशे युद्धविरामं सुनिश्चित्य बन्धकानां निरोधितानां च मुक्तिं सुनिश्चित्य प्रचलति चर्चासु मध्यस्थरूपेण" तत् कर्तुं आह्वयन्ति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

शनिवासरे वक्तव्ये उक्तं यत्, एते सिद्धान्ताः सर्वेषां पक्षानाम् आग्रहान् एकत्र आनयन्ति यत् गाजादेशस्य दीर्घकालीनजनानाम् अपि च दीर्घकालीनबन्धकानां तेषां परिवाराणां च बहुविधहितं हितं च पूरयति। तत्कालं राहतं दास्यति।"

अस्मिन् सम्झौतेन स्थायियुद्धविरामः, संकटस्य समाप्त्यर्थं मार्गचित्रं च प्राप्यते इति उक्तम् ।

अमेरिकीराष्ट्रपतिः जो बाइडेन् शुक्रवासरे एकं भाषणं दत्तवान् यस्मिन् सः त्रिचरणीयस्य इजरायलप्रस्तावस्य अनावरणं कृतवान् यत् गाजादेशे प्रचलति संघर्षस्य समाप्तिः भविष्यति तथा च सर्वेषां बन्धकानां मुक्तिः भविष्यति।