बेङ्गलूरु, कर्नाटकस्य राज्यपालः थावार्चन्द् गहलोट् शुक्रवासरे जैनदर्शने अहिंसायाः महत्त्वं बोधयन् युवानां पीढीं धर्मं संस्कृतिं च आलिंगयितुं संरक्षितुं च आह्वानं कृतवान्।

अत्र अखिलभारतीयजैनमञ्चेन आयोजिते कार्यक्रमे "जैनपुराणभाग-३ आचार्यचरित" इति पुस्तकं विमोचनानन्तरं सः वदति स्म।

गहलोट् इत्यनेन धर्मस्य, संस्कृतिस्य, संस्कारस्य, परम्परस्य च पीढीतः पीढीपर्यन्तं प्रसारणे धार्मिकसाहित्यस्य महत्त्वे बलं दत्तम् ।

सः समाजं संगठितं स्थापयितुं धर्मस्य महत्त्वं, धार्मिकतया, सामाजिकतया, आध्यात्मिकतया च व्यक्तिषु तस्य प्रभावं च प्रकाशितवान् ।

जैनदर्शने अहिंसा (अहिंसा) इत्यस्य महत्त्वे अपि बलं दत्त्वा युवानां पीढीनां कृते धर्मं संस्कृतिं च आलिंगयितुं संरक्षणं च कर्तुं आह्वानं कृतवान्।

राज्यपालः "जैनपुराण भाग-3" इति पुस्तकं सर्वेषां कृते उपयोगी इति उक्तवान् तथा च अखिलभारतीयजैनमञ्चेन बेङ्गलूरु-द्वारा कृतस्य सामाजिक-धार्मिक-सांस्कृतिक-नैतिक-दान-कार्यस्य अपि प्रशंसाम् अकरोत् ।