नवीदिल्ली, केन्द्रीयमाध्यमिकशिक्षामण्डलस्य अधिकारिणः सोमवासरे घोषितवन्तः यत् 10, 12 कक्षायाः पूरकपरीक्षाः 15 जुलैतः आरभ्यन्ते।

१० कक्षायां १.३२ लक्षाधिकाः अभ्यर्थिनः पूरकवर्गस्य ओ विभागे स्थापिताः सन्ति, यदा तु १२ कक्षायां एतादृशानां अभ्यर्थीनां संख्या १.२२ लक्षाधिका अस्ति।

राष्ट्रीयशिक्षानीतिः, २०२० इत्यस्य अनुशंसानाम् आधारेण सीबीएसई गतवर्षे डिब्बापरीक्षाणां नाम पूरकपरीक्षारूपेण परिवर्तयति स्म ।

सीबीएसई परीक्षा नियन्त्रकस्य संयम भारद्वाजस्य मते पूरकपरीक्षायां 12 कक्षायाः छात्राणां कृते एकस्मिन् विषये स्वस्य प्रदर्शनं सुधारयितुम् अनुमतिः भविष्यति तथा च पूरकपरीक्षायां 10 कक्षायाः छात्राणां कृते द्वयोः विषययोः प्रदर्शनं सुधारयितुम् अनुमतिः भविष्यति।

“पूरकपरीक्षासु त्रयः वर्गाः छात्राः उपस्थिताः भवितुम् अर्हन्ति – दशमवर्गस्य छात्राः ये विषयद्वये उत्तीर्णं न शक्तवन्तः, १२ कक्षायाः छात्राः च ये एकस्मिन् विषये उत्तीर्णतां न शक्तवन्तः तथा च डिब्बवर्गे स्थापिताः “ये छात्राः उत्तीर्णाः इति घोषिताः आसन् षष्ठे वा सप्तमे वा विषये तथा च १०, १२ कक्षायाः छात्राः ये उत्तीर्णाः इति घोषिताः परन्तु क्रमशः द्वयोः एकस्मिन् च विषययोः प्रदर्शनं सुधारयितुम् इच्छन्ति” इति भारद्वाजः अवदत्। , ९.