नेचर सिटीज इति पत्रिकायां प्रकाशितस्य अध्ययनस्य अनुसारं २०२१ तमे वर्षे उद्योगसम्बद्धस्य उत्सर्जनस्य ३.४-६.९ मेगाटन (Mt) ६ तः १३ प्रतिशतं यावत् NOx उत्सर्जनस्य न्यूनीकरणे कंक्रीटस्य नाइट्रोजनीकरणस्य योगदानं भवितुम् अर्हति

२०५० तमवर्षपर्यन्तं एषा प्रक्रिया कुलम् १३१-३८४ माउण्ट्-पर्यन्तं NOx न्यूनीकर्तुं शक्नोति

NOx अत्यन्तं प्रतिक्रियाशीलाः विषाक्तवायुप्रदूषकाः सन्ति ये अम्लवृष्टौ, तथा च ओजोनस्तरस्य क्षयस्य योगदानं दातुं शक्नुवन्ति तथा च महत्त्वपूर्णं स्वास्थ्यं खतरान् -सम्बद्धं मृत्युदरं जनयितुं शक्नुवन्ति इति शोधकर्तारः अवदन्।

"विश्वस्य नगराणि, विशेषतः वैश्विकदक्षिणे स्थितानि नगराणि व्यापकं नगरनवीकरणं, विस्तारं, आधुनिकीकरणं च अनुभवन्ति – एतत् सर्वं अनिवार्यतया वायुमण्डलीयप्रदूषणं जनयति" इति बर्मिन्घम् विश्वविद्यालयस्य सहलेखकः डॉ. युली शान् अवदत्

"१९७० तमे वर्षे २०१८ तमे वर्षे च वैश्विक NOx उत्सर्जनं ७० Mt तः १२० Mt यावत् प्रायः दुगुणं जातम् । एतेषां उत्सर्जनानां सम्बोधनं प्रबन्धनं च नगरीयस्वास्थ्यं वर्धयितुं, स्थायि औद्योगिकवृद्धिं पोषयितुं, पर्यावरणकल्याणं सुनिश्चित्य च महत्त्वपूर्णम् अस्ति" इति सः अजोडत्

शोधकर्तृणां समूहेन अवलोकितं यत् नाइट्रोजनीकरणस्य व्यावसायिकीकरणेन कार्बनडाय-आक्साइड् (CO2) इत्यनेन सह सम्बद्धानां समानप्रक्रियाणां अपेक्षया उत्तमाः आर्थिकाः पर्यावरणीयाः च सम्भावनाः प्राप्यन्ते इति संभावना वर्तते

"NOx ग्रहणे कंक्रीटस्य महत्त्वपूर्णा सम्भावना अस्ति। एतस्य प्रौद्योगिक्याः प्रयोगः द्रुतगत्या नगरीकरणस्य उदयमानस्य औद्योगिकक्षेत्रस्य च प्रतिज्ञां धारयति, यतः एतत् पर्याप्तं आर्थिकमूल्यं जनयितुं शक्नोति तथा च एतेषु क्षेत्रेषु औद्योगिक NOx प्रदूषणं न्यूनीकर्तुं शक्नोति," अध्ययनस्य प्रथमः लेखकः, Ning Zhang from the लाइब्निज् पारिस्थितिकीनगरीयक्षेत्रविकाससंस्थायाः उक्तम्।

सा अपि अवदत् यत्, "प्रस्ताविता नाइट्रोजनयुक्ता कंक्रीटसामग्री औद्योगिकक्षेत्रेषु वायुप्रदूषणस्य न्यूनीकरणाय निर्माणकचराणां प्रबन्धनाय च आशाजनकं एकीकृतं समाधानं प्रस्तुतं करोति।

अस्मिन् क्षेत्रे योगदानं दातुं सर्वाधिकं क्षमतायुक्ताः अमेरिका, चीन, यूरोपः च प्रमुखाः खिलाडयः सन्ति इति शोधकर्तारः अवलोकितवन्तः ।