“क्रिकेट्-जगति २०२८ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायां क्रिकेट्-क्रीडायाः समावेशः अभवत् इति महती सुखम् अस्ति ।एतस्मात् महत्तरं वस्तु न भवितुम् अर्हति । अस्माकं पेरिस्-नगरं गमनस्य कारणं तथैव आसीत् यतोहि वयं बहुकालात् पैरालिम्पिकक्रीडायाः कृते कार्यं कुर्मः” इति ।

“अतः अस्माकं उद्देश्यं तत्र गत्वा आईपीसी-अध्यक्षेन सह वार्तालापं कर्तुं आसीत् यत् यथा क्रिकेट्-क्रीडा एलए-ओलम्पिक-क्रीडायां समाविष्टा अस्ति, तदा पैरा-क्रिकेट्-क्रीडा-क्रीडा-क्रीडा-क्रीडा-क्रीडा-क्रीडा-क्रीडा अपि पैरालिम्पिक-क्रीडायां अपि समाविष्टा भवेत् |. अतः वयं अस्माकं अनुरोधं आईपीसी-अध्यक्षस्य सम्मुखं स्थापितवन्तः, सः अपि विश्वासं दर्शितवान् यत् वयम् अस्मिन् विषये शीघ्रमेव कार्यं करिष्यामः यतोहि क्रिकेट्-क्रीडायाः माध्यमेन अन्ये क्रीडाः अग्रे गन्तुं शक्नुवन्ति” इति चौहानः आईएएनएस-सञ्चारमाध्यमेन अवदत् |.

DCCI भारते क्रीडितस्य चतुर्णां भिन्नप्रकारस्य भिन्न-सक्षम-क्रिकेटस्य छत्र-शरीरम् अस्ति : अन्धः, बधिरः, शारीरिकरूपेण चुनौतीपूर्णः & व्हीलचेयरः इति । चौहानस्य टिप्पणीः टी-२० क्रिकेट् २०२८ लॉस एन्जल्स ओलम्पिकक्रीडायां प्रदर्शितानां पञ्चसु नूतनानां क्रीडासु अन्यतमः इति आलोके आगता, येन १२८ वर्षाणां अनन्तरं मेगा-क्रीडायां पुनरागमनं जातम्, यदा अन्तिमवारं १९०० तमे वर्षे पेरिस्-क्रीडायाः समये क्रीडितः आसीत्

“क्रिकेट्-क्रीडा तादृशी क्रीडा यत् भारते पूज्यते, तस्मिन् स्वप्नाः दृश्यन्ते । यदि क्रिकेट्-क्रीडा पैरालिम्पिक-क्रीडायां समाविष्टा भवति तर्हि अनेकेषां क्रीडकानां जीवनं हिताय परिवर्तयितुं शक्नोति । ते क्रीडानीतेः अन्तर्गतं आगन्तुं शक्नुवन्ति, राष्ट्रियपुरस्कारेण अपि पुरस्कृताः भविष्यन्ति । अन्येषु देशेषु अपि अन्यक्रीडां कुर्वन्तः महान् पैरा-क्रीडकाः, क्रिकेट्-माध्यमेन स्वं अग्रे आनयिष्यन्ति | वयं सकारात्मकपरिणामानां आशावान् स्मः” इति चौहानः समाप्तवान्।