नवीदिल्ली [भारत], ओपन एआइ उपाध्यक्षः श्रीनिवासनारायणन् बुधवासरे अवदत् यत् तस्य कम्पनी या चैट्जी चालयति भारतस्य एआइ मिशन्स् तथा एप्लिकेशन डेवलपमेंट उपक्रमानाम् समर्थनं करिष्यति।

अद्य राष्ट्रियराजधानीयां ग्लोबल इण्डिया एआइ शिखरसम्मेलनं सम्बोधयन् नारायणन् अवदत् यत्, "ओपन एआइ भारतस्य इण्डिया एआइ मिशनस्य एप्लिकेशनविकासस्य च उपक्रमेषु समर्थनं कर्तुं प्रतिबद्धः अस्ति यत् भारतीयविकासकाः अस्माकं आदर्शेषु निर्माणं कर्तुं समाजस्य लाभाय च शक्नुवन्ति इति सुनिश्चितं भवति।

ओपनएआई कार्यकारी केन्द्रीयसूचनाप्रौद्योगिकीमन्त्रालयेन आग्रहः कृतः यत् यत्र कम्पनी मूल्यं योजयितुं शक्नोति तत्र वार्तालापं निरन्तरं कुर्वन्तु।

इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्रालयेन (MeitY) राष्ट्रियराजधानीयां द्विदिनात्मकं ग्लोबल इण्डिया ए.आइ.

भारतीयविपण्यस्य महत्त्वं ज्ञात्वा नारायणनः अवदत् यत् ओपनएआइ-नेतृत्वेन नीतयः निर्माय देशं शीर्षस्थाने स्थापितं।

"भारतात् शिक्षमाणाः स्थातुं नेतृत्वदलरूपेण वयं वर्धमानं आदतं विकसितवन्तः। वयं यत्किमपि महत्त्वपूर्णं निर्णयं कुर्मः तस्मिन् भारतं मनसि धारयामः इति ओपनएआइ-वीपी अवदत्।

एआइ-क्षेत्रे प्रगतेः विषये वदन् सः अवदत् यत् विगतदशके सम्पूर्णे क्षेत्रे एआइ-क्षेत्रे महती प्रगतिः अभवत् ।

"वयं Gjust 1.5 वर्षपूर्वं प्रारब्धवन्तः। अस्माभिः चिन्तितम् यत् एतत् निम्न-कुंजी-संशोधन-पूर्वावलोकनं भविष्यति, परन्तु गत-18 मासेषु, वयं दृष्टवन्तः यत् जनाः परिवर्तनकारी-रीत्या तस्य उपयोगं कुर्वन्ति, तथा च एतत् जनानां दैनन्दिनजीवने प्रभावं करोति, अत्र भारते अपि ."

एआइ-इत्यस्य व्यापकप्रयोगं प्रकाशयन् सः अवदत् यत् एआइ-इत्यस्य उपयोगः विश्वे बहुषु उद्योगेषु क्रियते ।

"एआइ इत्यनेन भारते पूर्वमेव गतिशीलस्य उद्यमशीलतायाः पारिस्थितिकीतन्त्रे गतिः गतिशीलता च योजितवती अस्ति। उद्यमिनः मार्केट्-अन्तरालानि अवगच्छन्ति। ते नवीन-उत्पादानाम् निर्माणं कुर्वन्ति। वयं बुद्धि-व्ययस्य न्यूनीकरणं कुर्मः, विकासकाः कोड-लेखनं कर्तुं समर्थाः कुर्मः, तेषां पूर्णतया वार्तालाप-प्राकृतिक-निर्माणे च सहायतां कुर्मः कम्प्यूटिंग् प्रति अन्तरफलकं भवति" इति सः अवदत् ।

अस्मिन् एव कार्यक्रमे स्वस्य उद्घाटनभाषणे केन्द्रीयमन्त्री अश्विनीवैष्णवः एआइ इत्यस्य सुरक्षितप्रयोगाय कार्यं कर्तुं साझीकृतदायित्वस्य विषये बलं दत्तवान्।

ओपनएआइ इति अमेरिकनकृत्रिमबुद्धिसंशोधनसङ्गठनम् अस्ति यस्य स्थापना २०१५ तमस्य वर्षस्य डिसेम्बरमासे अभवत्, यस्य मुख्यालयः सैन्फ्रांसिस्कोनगरे अस्ति । सैम आल्टमैन् अस्य कम्पनीयाः मुख्यकार्यकारी अधिकारी अस्ति ।