भुवनेश्वर, ओडिशायां शनिवासरे राज्ये एकत्रितनिर्वाचनस्य अन्तिमचरणस्य मतदानं प्रचलति यत्र प्रातः ११ वादनपर्यन्तं प्रायः २२.६४ प्रतिशतं मतदातानां मतदानं जातम्।

बालासोरमण्डलस्य नीलगिरी विधानसभाखण्डे मतदानकक्षे i ईश्वरपुरे कतारं स्थित्वा एकः वृद्धः पतितः। सः चिकित्सालयं नीतः, तत्र वैद्याः तं मृतं घोषितवन्तः इति ते अवदन्।

गोप are in जगतसिंहपुर लोकसभासीटस्य मतदानकक्षस्य बहिः समूहसङ्घर्षे अपि एकः व्यक्तिः घातितः।

मयूरभञ्ज, बालासोर, भद्रक, जाजपुर, केन्द्रपारा तथा जगतसिंहपुर संसदीय निर्वाचन क्षेत्रों के साथ ही एतेषां लोकसभा सीटानां अन्तर्गत 42 विधानसभाखण्डों के साथ प्रातः 7 वादने मतदान प्रारम्भ हुआ।

ओडिशास्य मुख्यनिर्वाचनपदाधिकारी एन बी ढल् इत्यनेन उक्तं यत् मतदानं शान्तिपूर्णं जातम् अतः 10,882 मतदानकक्षेषु फा, ईवीएम-दोषस्य केचन प्रतिवेदनानि विहाय, येषां अधिकतया समाधानं कृतम् अथवा केषुचित् प्रकरणेषु यन्त्राणि प्रतिस्थापितानि।

सः अवदत् यत् ईसीआई द्वारा ७९ मतपत्र-एककानि (बीयू), १०६ नियन्त्रण-एककानि (सीयू) २३३ वीवीपीएटी-इत्येतत् प्रतिस्थापितानि सन्ति। सर्वेषु स्थानेषु मतदानं सुचारुरूपेण अभवत्..

प्रातः ११ वादनपर्यन्तं ९९.६१ लक्षाधिकानां मतदातानां मध्ये प्रायः २२.६४ प्रतिशतं मतदातानां मताधिकारः अभवत् इति अधिकारिणः अवदन्।

बालासोरे सर्वाधिकं मतदानं २७.६६ प्रतिशतं कृतवान्, तदनन्तरं केन्द्रपार (२४.०३), जगतसिंहपुर (२३.०१), मयूरभञ्ज (२२.२५), भद्रक (२१.५०), जाजपु (१७.१०) च इति तेषां कथनम् अस्ति।

लोकसभासीटेषु कुलम् ६६ अभ्यर्थिनः मैदानं धारयन्ति, पूर्वीयराज्ये चतुर्थे अन्तिमे च चरणे o युगपत् निर्वाचने ३९ नामाङ्किताः विधानसभाखण्डेषु प्रतिस्पर्धां कुर्वन्ति।

अस्मिन् चरणे प्रमुखाः अभ्यर्थिनः ओडिशा-विधानसभा अध्यक्षा प्रमिला मल्लिक-सरकारस्य मुख्यसचिवः प्रशांतकुमारमुडिली, तथा च अर्धदर्जन-ओडिशा-मन्त्री सुदम-मर्ण्डी, अश्विनी-पत्रः, प्रीतिरञ्जन-घदाई, अतनु एस नायक, प्रतापदेबः, के बेहेरा च सन्ति

अपि च, चत्वारः उपविष्टाः सांसदाः -- प्रताप सारङ्गी (बालासौर), मंजू लता मण्डा (भद्रक), सरमिष्ठा सेठी (जाजपुर) तथा राजश्री मल्लिक (जगतसिंहपुर) – स्व-स्व-आसनेषु मैदानस्य मध्ये आर.