बेरहमपुर (ओडिशा), ओडिशा-नगरस्य चिलिका-सरोवरे पक्षिणां मृगयाम् अकरोत् इति आरोपेण ४८ वर्षीयः पुरुषः गृहीतः इति वन-अधिकारी अवदत्।

सः टङ्गी वनपरिधिस्य भूसन्दपुरस्य समीपे बिधारपुरसाही इत्यत्र पक्षिणां मृगयाम् अकरोत्, तस्य कब्जेतः चतुर्णां पक्षिजातीनां १८ शवः जप्ताः इति चिलिका वन्यजीवविभागस्य डीएफओ आम्लननायकः अवदत्।

पक्षिणां शवेषु ग्रे हेडेड् स्वाम्फेन् (१४), लेसर व्हिस्लिंग् डक् (२) तथा च फेजन्ट् टेल्ड् जकाना, कांस्य विङ्गड् जकाना इत्येतयोः एकैकस्य शवः अस्ति इति सः अवदत्।

अभियुक्तः शवः विक्रयणार्थं स्वस्य उपभोगार्थं च विपण्यं प्रति नेति इति वन्यजीवकर्मचारिणां शङ्का आसीत् ।

नायकः अवदत् यत् शिकारी चिलिकसरोवरे पक्षिणः विषं दत्त्वा मृगयाम् अकरोत् इति शङ्का अस्ति।

मृत्योः परीक्षणं कृत्वा शवस्य अन्त्येष्टिः कृता इति सः अवदत्।

डीएफओ इत्यनेन उक्तं यत् शवस्य ऊतकस्य नमूनाः ओडिशा कृषिप्रौद्योगिकीविश्वविद्यालयस्य वन्यजीवस्वास्थ्यकेन्द्रं प्रति, विषविज्ञानविश्लेषणार्थं राज्यस्य न्यायिकप्रयोगशाला भुवनेश्वरं च प्रेषिताः भविष्यन्ति।

यद्यपि गतपक्षिप्रवासऋतौ चिलिके एकः अपि शिकारप्रकरणः न पञ्जीकृतः यदा लक्षशः जनाः शिशिरे सरोवरं प्रति प्रवासं कृतवन्तः, तथापि अधुना जलपक्षिणां मृगयायाः सूचना प्राप्ता अस्ति

सरोवरे नवीनतमः शिकारप्रकरणः गतसप्ताहे द्वितीयः, एकमासे तृतीयः च अभवत् । अनेकाः आवासीयपक्षिणः, केचन प्रवासीपक्षिणः च ये पुनः स्थिताः सन्ति ते अधुना चिलिके सन्ति ।

जुलै-मासस्य ३ दिनाङ्के चिलिका-वन्यजीव-विभागस्य टङ्गी-परिधिस्थे देइपुर-नगरे वन्यजीव-कर्मचारिभिः पक्षि-शिकारीद्वयं गृहीतम् ।

द्वयोः जातियोः -- ग्रे हेडेड् स्वाम्फेन् (१४) तथा वाटर कोक् (एक) इति १४ पक्षिणां शवः एतयोः युगलयोः जप्तम् ।

तथैव वनाधिकारिणः टेन्टुलियापाडा-नगरे एकं पक्षि-शिकारीं गृहीत्वा वन्यजीव-संरक्षण-अधिनियमस्य अन्तर्गतं निर्धारित-पशुद्वयस्य ओपन-बिल्ड्-स्टॉर्क्-इत्यस्य शवं जप्तवन्तः आसन्

सामान्यतया मार्चमासे शिकारविरोधीशिबिराणां निवृत्तेः अनन्तरं शिकारी सक्रियताम् अवाप्नुवन्ति । विद्यमानकर्मचारिभिः सह सरोवरे गस्तं तीव्रं कृतम् इति डीएफओ अवदत्।