एतेन सह बीएसई-सूचीकृतानां फर्माणां मार्केटकैप् ४०० लक्षकोटिरूप्यकाणां सीमां पारं कृतवती ।

समापनसमये निफ्टी ०.६८ प्रतिशतं अथवा १५२ अंकैः अधिकः २२,६६६ इति स्थाने अभवत् । एनएसई इत्यत्र नकदविपणनस्य मात्रा ०.९५ लक्षकोटिरूप्यकाणि यावत् किञ्चित् न्यूनीभूता, यदा तु व्यापकबाजारसूचकाङ्काः निफ्टी इत्यस्य तुलने न्यूनप्रदर्शनं कृतवन्तः इति जसानी अवदत्।

वैश्विक इक्विटीषु मामूली चालाः स्थापिताः

, प्रथमचतुर्थांशस्य अर्जनस्य ऋतुस्य आरम्भः, यूरोपीयकेन्द्रीयबैङ्कस्य व्याजदरनिर्णयः च इति सः अवदत्।

शुक्रवासरे संकीर्णपरिधिस्य आन्दोलनं दर्शयित्वा सोमवासरे निफ्टी स्थायिरूपेण उपरि चालनं कृत्वा १५२ अंकैः अधिकं दिवसं बन्दं कृतवान् इति एचडीएफसी सिक्योरिटीजस्य वरिष्ठः तकनीकीशोधविश्लेषकः नागराज शेट्टी इत्ययं कथयति।

६५ अंकानाम् उल्टावस्थायाः अन्तरेण उद्घाटनस्य अनन्तरं सत्रस्य उत्तमभागाय विपण्यं u चालयति स्म । २२,६९ स्तरेषु नूतनं सर्वकालिकं उच्चतमं स्तरं पञ्जीकृतम् इति सः अवदत्।

यद्यपि निफ्टी नूतनेषु उच्चस्थानेषु स्थापिता अस्ति तथापि उच्चस्थानेषु निर्माणस्य विपर्ययप्रतिमानस्य संकेतः अद्यापि नास्ति ।

निफ्टी इत्यस्य अल्पकालिकः उत्थानप्रवृत्तिः अक्षुण्णः एव तिष्ठति तथा च अग्रिमाः उत्थानस्तराः टी द्रष्टव्याः २२,८०० स्तरस्य परितः सन्ति इति शेट्टी अवदत्।

बोनान्जा पोर्टफोलियो इत्यस्य शोधविश्लेषकः वैभवविद्वानी इत्यनेन उक्तं यत् निफ्टी पीएसयू बैन् सूचकाङ्कः लालवर्णे अस्ति यतः पीएसयूबैङ्केषु अग्रिम-निक्षेप-वृद्धेः अपेक्षितापेक्षया किञ्चित् न्यूनाः संख्याः ज्ञापिताः येन क्षेत्रे निराशावादः आगतवान्

मार्चमासे अमेरिकीरोजगारस्य सुदृढवृद्धिं धुन्धुमारं कृत्वा मिड्ल् पूर्वे अनुमानात्मकक्रयणस्य तथा च प्रचलितानां भूराजनीतिकचिन्तानां कारणात् सोमवासरे सुवर्णस्य मूल्यं पुनः अभिलेखात्मकं उदयं प्रारब्धम्, यदा तु रजतस्य व्यापारः प्रायः २८ डॉलर पे औंसरूपेण भवति स्म, यत् अन्तर्राष्ट्रीयस्तरस्य त्रिवर्षस्य उच्चतमं भवति स्म, विदवानी उक्तवान्‌।