नवीदिल्ली, भाजपा बुधवासरे दावान् अकरोत् यत् मणिशंकर ऐयरस्य १९६२ तमे वर्षे भारते चीनदेशस्य आक्रमणस्य वर्णनं "कथित" आक्रमणम् इति काङ्ग्रेसस्य th "भारतविरोधी" मानसिकतां दर्शयति तथा च "शत्रु" देशानाम् हस्तक्षेपस्य संकेतः अस्ति अत्र निर्वाचनप्रक्रिया यतः विपक्षः "पराजयस्य" सम्मुखीभवति।

भाजपा राष्ट्रियप्रवक्ता गौरवभाटिया आरोपितवान् यत् राहुलगान्धी इत्यस्य सहमतिम् विना ऐयरः एतादृशं वक्तव्यं उन्मत्तं कर्तुं न शक्नोति स्म तथा च काङ्ग्रेस-अध्यक्षस्य मल्लिकार्जुन-खर्गे इत्यस्य विषये अपि "मौनस्य" कृते स्विप् कृतवान्।

ऐयरः मंगलवासरे पुस्तकविमोचनकार्यक्रमे एतत् टिप्पणं कृतवान् आसीत्, एकं रों पादं पातयित्वा स्वपक्षं लज्जितवान् तथा च स्वस्य विवादास्पदटिप्पण्या सह एकं मुद्दां भाजपाय अद्यापि अन्यकालं यावत् समर्पितवान् आसीत्।

ऐयर, तथापि, तत्क्षणमेव संकटं निवारयितुं क्षमायाचनं जारीकृतवान्, यदा तु th काङ्ग्रेसः अपि दिग्गजनेतृतः स्वं दूरीकृतवान् ।

भाटिया इत्यनेन सुझावः दत्तः यत् काङ्ग्रेसपक्षः प्रायः स्वनेतृणां एतादृशेभ्यः विवादास्पदटिप्पणीभ्यः दूरीकृतः अस्ति, तस्य स्थाने चीनादिदेशेभ्यः दलेन दूरीभवितव्यम् इति च अवदत्।

सः टिप्पणीं कृतवान् यत् काङ्ग्रेसपक्षेण चीनस्य शासनकाले साम्यवादीदलेन सह एमओयू हस्ताक्षरं कृतम् आसीत् यदा यूपीए सत्तां प्राप्तवान् आसीत्, तथा च विपक्षदलेन अद्यापि स्वविवरणं न प्रकटितम् इति च अवदत्।

राहुलगान्धी भारतद्रोहं कर्तुं शक्नोति परन्तु चीनविरुद्धं न गन्तुं शक्नोति इति भाटिया आरोपितवान्, चीनदेशस्य दूतावासेन राजीवगान्धीप्रतिष्ठानाय दत्तं दानं "घूसः" इति उक्तवान् च।