मुख्यातिथयः मातृपोतस्य समीपम् आगत्य बेलुनानि मुक्तवन्तः । केरलस्य कोवलम-समुद्रतटस्य समीपे देशस्य प्रथमे ट्रांस्-शिपमेण्ट्-बन्दरे मातृ-पोतस्य आधिकारिक-स्वागतं कृत्वा जल-अभिवादनम् अपि अभवत्

आधिकारिकस्वागतानन्तरं मुख्यातिथयः विशेषतया स्थापितं मञ्चं प्रति गतवन्तः, यत्र अतिथयः प्रतीक्षन्ते स्म ।

शुक्रवासरे बन्दरगाहस्य प्रथमचरणस्य आधिकारिकसमाप्तिः भवति, यत्र ३००० मीटर् व्यासस्य लहरविच्छेदकः, ८०० मीटर् व्यासस्य कंटेनरबर्थः च सज्जः अस्ति ।

पूर्वं अदानीसमूहस्य अध्यक्षः गौतम अदानी इत्यनेन विझिन्जाम-बन्दरगाहस्य कृते "ऐतिहासिकदिनम्" इति उक्तम् आसीत् यस्य प्रथमं मातृजहाजं प्राप्तम् ।

अदानी समूहस्य अध्यक्षः एक्स सोशल मीडिया मञ्चे लिखितवान् आसीत् यत्, "एषः माइलस्टोन् भारतस्य वैश्विक-ट्रांस-शिपमेण्ट्-मध्ये प्रवेशं चिह्नयति तथा च भारतस्य समुद्रीय-रसदस्य नूतनयुगस्य आरम्भं करोति, येन विझिन्जाम् वैश्विक-व्यापार-मार्गेषु प्रमुख-क्रीडकरूपेण स्थापितः" इति

गुरुवासरे विश्वस्य द्वितीयबृहत्तमस्य जहाजकम्पन्योः मेर्स्क् इत्यस्य जहाजः 'सैन् फर्नाण्डो' इति द्विसहस्राधिकं पात्रं गृहीत्वा बन्दरगाहदेशम् आगतं।

विशालस्य जहाजस्य पारम्परिकं जलनमस्कारः दत्तः, तदनन्तरं सा सफलतया अवरोधं कृतवती ।

प्रथमस्य मातृजहाजस्य आगमनेन अदानीसमूहस्य विझिन्जाम-बन्दरगाहेन भारतं विश्वबन्दरगाहव्यापारे गुलेलरूपेण प्रविष्टम् यतः वैश्विकरूपेण एतत् बन्दरगाहं षष्ठं वा ७ वा स्थानं प्राप्स्यति।

परियोजनायाः द्वितीयतृतीयचरणं २०२८ तमे वर्षे सम्पन्नं भवितुं योजना अस्ति, विश्वस्य हरिततमेषु बन्दरगाहेषु अन्यतमं भविष्यति ।

अदानी-बन्दरगाह-विशेष-आर्थिक-क्षेत्रस्य (एपीएसईजेड्) पश्चिमतटे सप्त सामरिकरूपेण स्थिताः बन्दरगाहाः टर्मिनल् च सन्ति, पूर्वतटे अष्टौ बन्दरगाहाः टर्मिनल् च सन्ति, ये देशस्य कुल-बन्दरगाह-मात्रायाः २७ प्रतिशतं प्रतिनिधित्वं कुर्वन्ति

वित्तवर्षे२४ तमे वर्षे एपीएसईजेड् इत्यनेन देशस्य कुलमालस्य २७ प्रतिशतं, कंटेनरमालस्य ४४ प्रतिशतं च सम्पादितम् ।

गतमासे अदानी पोर्ट्स् संस्थागतनिवेशक एशियाप्रशांत (पूर्वजापान) कार्यकारीदलसर्वक्षणस्य सम्मानसूचौ स्थानं प्राप्तवान् तथा च परिवहनक्षेत्रे अदानीसमूहकम्पनी एकमात्रं भारतीयसंस्था अस्ति या सूचीयां दृश्यते, द्वितीयस्थाने .