नवीदिल्ली, एस्सार ऊर्जा संक्रमण (ईईटी) इत्यनेन शुक्रवासरे यूकेदेशस्य एलेस्मेर् पोर्ट् इत्यस्मिन् स्थिते स्वस्य स्टैन्लो रिफाइनरी इत्यत्र यूरोपस्य प्रथमं हाइड्रोजन-सज्जं संयुक्तं ताप-विद्युत्-संयंत्रं (CHP) स्थापयितुं घोषितम्।

विद्युत्संस्थानस्य निर्माणं इङ्ग्लैण्डस्य उत्तरपश्चिमे ईईटी-संस्थायाः समग्ररूपेण ३ अरब अमेरिकीडॉलर्-रूप्यकाणां ऊर्जासंक्रमणपरिकल्पनानां प्रमुखः भागः अस्ति ।

कम्पनी ईईटी हाइड्रोजन पावर इति परियोजनां २०२७ तमे वर्षे सम्पन्नं कर्तुं लक्ष्यं कृतवती इति विज्ञप्तौ उक्तम्।

निवेशः EET Fuels इत्यस्य महत्त्वाकांक्षायाः समर्थनं करिष्यति यत् सः वैश्विकरूपेण न्यूनतमा कार्बनप्रक्रियाशोधनालयः भवितुम् अर्हति तथा च EET Hydrogen इत्यस्य महत्त्वाकांक्षायाः समर्थनं करिष्यति यत् यूकेदेशे प्रमुखः न्यूनकार्बनहाइड्रोजननिर्माता भवितुम् अर्हति। क्षेत्रे अन्येभ्यः औद्योगिकप्रयोक्तृभ्यः अपि तेषां विकार्बनीकरणलक्ष्यस्य समर्थनार्थं न्यूनकार्बनशक्तिं प्रदास्यति ।

ईईटी हाइड्रोजन पावर ईईटी इत्यस्य अन्तर्गतं स्वतन्त्रं ऊर्ध्वाधरं भविष्यति।

परियोजना द्विचरणयोः विकसिता भविष्यति यत् १२५ मेगावाट् क्षमतां प्राप्तुं प्रतिवर्षं ७४०,००० टन कार्बनडाय-आक्साइड् न्यूनीकरोति।

नूतनः संयंत्रः स्टैन्लो इत्यस्य विद्यमानस्य बॉयलर-इकायानां स्थाने स्थास्यति, ये शोधनालयस्य कार्याणि कर्तुं प्रायः ५० मेगावाट् विद्युत् उत्पद्यन्ते । ईईटी फ्यूल्स् इत्यस्य स्टैन्लो रिफाइनरी इत्यस्य परिचालनस्य डिकार्बनीकरणस्य अभिन्नः अयं संयंत्रः अस्ति, यत् २०३० तमवर्षपर्यन्तं कुल उत्सर्जनस्य ९५ प्रतिशतं कटौतीं कर्तुं योजनां करोति, येन विश्वस्य न्यूनतमः कार्बनशोधनालयः भवितुम् अर्हति

एस्सार ऊर्जा संक्रमणस्य प्रबन्धनि भागीदारः टोनी फाउण्टेन् इत्यनेन टिप्पणी कृता यत् "ईईटी हाइड्रोजन पावरस्य प्रारम्भः यूके-देशं न्यूनकार्बन-ऊर्जायाः अग्रणीं स्थापयितुं स्वस्य प्रतिबद्धतायाः विरुद्धं वितरणे यत् प्रगतिम् करोति तत् दर्शयति। ईईटी हाइड्रोजन-शक्तिः एतां प्रतिबद्धतां जीवन्तं कर्तुं साहाय्यं करोति तथा च महत्त्वपूर्णानां उच्चउत्सर्जक-उद्योगानाम् डिकार्बनीकरणस्य मार्गं वैश्विकरूपेण प्रदर्शयितुं अस्माकं अभिप्रायं प्रदर्शयति” इति ।