मेषराशिः

अस्मिन् सप्ताहे सृजनशीलतायाः, आनन्दस्य, रोमान्सस्य च उफानम् अपेक्षध्वम्। भवन्तः एकसप्ताहस्य रोमाञ्चकारीणां अवसरानां कृते निश्चिताः सन्ति। सृजनात्मकशौकानाम् अन्वेषणं वा रोमान्टिकसम्बन्धानां अन्वेषणं वा यत् भवन्तं यथार्थतया सुखी करोति इति विषये ध्यानं दातुं एषः आदर्शः समयः अस्ति। भवतः चुम्बकीयशक्तिः नूतनान् अनुभवान् जनान् च आकर्षयिष्यति, नूतनसंभावनानां द्वाराणि उद्घाटयिष्यति। कार्यान्वितानां कृते एषः महान् क्षणः अस्ति यत् ते स्वस्य सृजनशीलतां प्रदर्शयितुं विशिष्टाः भवेयुः च। यदि भवान् पूर्वमेव नियोजितः अस्ति तर्हि कार्यस्थलसम्बन्धेषु सुधारं प्राप्स्यति . प्रेम्णि एकलजनाः रोमाञ्चकारीन् नूतनान् समागमान् अपेक्षितुं शक्नुवन्ति, यदा तु सम्बन्धेषु सन्ति ते पुनः प्रज्वलितं स्फुलिङ्गं अनुभविष्यन्ति । स्वसहभागिना सह गुणवत्तापूर्णं समयं व्यतीतयन्तु तथा च आश्चर्यजनकतिथिः अथवा रचनात्मकाः संयुक्तक्रियाकलापाः आलिंगयन्तु।

सप्ताहस्य युक्तिः : स्वस्य सुखस्य विषये ध्यानं ददातुवृषभ राशिः

अयं सप्ताहः स्वसङ्गठनस्य व्यक्तिगतविकासस्य च विषये वर्तते, येन सकारात्मकं सामञ्जस्यपूर्णं च वातावरणं भवति। भवन्तः स्वगृहं सुन्दरं कर्तुं, प्रियजनैः सह गुणवत्तापूर्णं समयं व्यतीतुं, भावात्मकं आत्मनः पोषणं कर्तुं च आग्रहं प्राप्नुवन्ति । व्यक्तिगतवृद्धौ, स्वस्य अन्तःकरणं श्रुत्वा, हृदयस्य अनुसरणं च कर्तुं च एषः सम्यक् क्षणः अस्ति। भवतः यथार्थमानसिकता अन्येषां भावनानां प्रति उच्चसंवेदनशीलतायाः सह सन्तुलितं भविष्यति, येन जटिलपरिस्थितिषु सहानुभूतिपूर्वकं निबन्धनं सुकरं भविष्यति । कार्यान्वितैः अचलसम्पत्, आन्तरिकविन्यासः, परिवारपरामर्शः वा इति भूमिकाः अन्वेष्टव्याः । भवतः कार्यक्षेत्रं, दलगतिशीलतां च सुधारयित्वा पूर्वमेव नियोजितानां कृते अधिकं सामञ्जस्यपूर्णं वातावरणं जनयितुं शक्यते । प्रेम्णि एकलजनाः गृहस्य आरामं प्राधान्येन पश्यन्ति, परन्तु यदि भवन्तः बहिः गच्छन्ति तर्हि भवन्तः पोषकसहभागिनः आकर्षयितुं शक्नुवन्ति स्म ।

सप्ताहस्य युक्तिः : भावानाम् पोषणं कुर्वन्तुमिथुन राशि

अयं सप्ताहः सर्वः वाक्स्वतन्त्रतां आत्मव्यञ्जनस्य च आलिंगनस्य विषयः अस्ति। भवन्तः स्ववचनानि प्रत्ययप्रदाः प्रभावशालिनः च भविष्यन्ति। मित्रैः सहकारिभिः सह सार्थकविमर्शं कर्तुं वा वार्तालापं कर्तुं वा सम्यक् समयः अस्ति । भवन्तः कलासंस्कृतेः प्रति अपि आकृष्टाः भवेयुः, सरलवार्तालापेषु वा नूतनानुभवेषु वा सौन्दर्यं प्राप्नुवन्ति । सामाजिकीकरणं इदानीं सुलभतया आगच्छति, अतः मित्रैः सह पुनः सम्पर्कं कुर्वन्तु अथवा नूतनान् जनान् मिलन्तु। तथापि बहुषु परियोजनासु अतिप्रतिबद्धतां परिहरन्तु; संतुलनं कुञ्जी अस्ति। भवतः विचाराः भवतः करियर-क्षेत्रे सुस्वागताः भविष्यन्ति, येन परियोजनानि अथवा नूतनानि अवधारणाः प्रस्तुतुं एषः सम्यक् क्षणः भविष्यति । प्रेम्णि एकलजनाः विनोदी, बुद्धिमन्तः व्यक्तिः प्रति आकृष्टाः भवेयुः, सार्थकवार्तालापेन च रोमांसः भवितुं शक्नोति । सम्बन्धेषु ये सन्ति तेषां कृते भवतः सहभागिना सह गभीरं संवादः भवतः बन्धनं सुदृढं करिष्यति ।

सप्ताहस्य युक्तिः : अतिप्रतिबद्धतां मा कुरुतकर्करोग

अस्मिन् सप्ताहे भवन्तः स्वस्य मूर्त-अमूर्त-सम्पदां मूल्याङ्कनार्थं आकृष्टाः भविष्यन्ति । शुक्रः भवन्तं बुद्धिमान् वित्तीयनिर्णयानां प्रति मार्गदर्शनं करोति, यत् भवतः निवेशः दीर्घकालीनसुखं जनयति इति सुनिश्चितं करोति। भवतः मूल्यैः सह सङ्गतं सुन्दरं वस्तु वा अनुभवं वा आकृष्टं भवेत् । भवतः वित्तीययोजनायाः समीक्षां कर्तुं, भवतः लक्ष्यैः सह प्रतिध्वनितवस्तूनि प्राप्तुं च एषः उत्तमः समयः अस्ति । तथापि भावनात्मकव्ययस्य विषये सावधानाः भवन्तु; भवतः उद्देश्यस्य समर्थनं कुर्वन्ति, भवतः पूर्णतां च अनुभवन्ति इति वस्तूनि क्रेतुं ध्यानं दत्तव्यम्। प्रेम्णि एकलजनाः स्थिरसहभागिनां प्रति आकृष्टाः भविष्यन्ति ये स्वमूल्यानि साझां कुर्वन्ति। क्षणिकरोमान्सस्य अपेक्षया सम्मानेन, साझीकृतलक्ष्यैः च निर्मितसम्बन्धानां समयः अस्ति । दम्पत्योः आर्थिक-भावनात्मक-सुरक्षा-निर्माणे ध्यानं दातव्यम् ।

सप्ताहस्य युक्तिः : बुद्धिमान् वित्तीयनिर्णयान् कुर्वन्तुसिंहः

उत्तमप्रकाशे स्वं प्रस्तुतुं, नूतनानां उद्यमानाम् आरम्भं कर्तुं, अथवा स्वस्य प्रतिबिम्बस्य पुनराविष्कारं कर्तुं सम्यक् समयः अस्ति । भवन्तः सृजनात्मककार्येषु आकृष्टाः भविष्यन्ति, विशिष्टतां प्राप्तुं अवसरान् च प्राप्नुयुः । स्वास्थ्ये, संस्कारे च ध्यानं दातुं महान् समयः अपि अस्ति . शुक्रः भवतः नेतृत्वक्षमतां वर्धयति, येन भवन्तः अन्येषां मार्गदर्शनं आकर्षणेन, अधिकारेण च कर्तुं शक्नुवन्ति । केवलं मनसि धारयतु यत् भवतः रूपेण अतिशयेन निष्ठा न भवतु; अपि तु स्वस्य करिश्मायाः उपयोगं कृत्वा भवतः परितः जनानां साहाय्यं कुर्वन्तु। भवतः करियर-क्षेत्रे शुक्रस्य प्रभावः कार्यान्वितानां कृते नूतनावकाशेषु स्वं प्रक्षेपणार्थं आदर्शः समयः भवति । प्रेम्णि भवतः चुम्बकत्वं प्रशंसकान् सहजतया आकर्षयिष्यति। एकलजनाः डेटिंग् दृश्यस्य लाभं गृह्णीयुः परन्तु संगततां अन्वेष्टुं ध्यानं दातव्यम्। दम्पती विशेषतिथिनां योजनां कृत्वा अनुरागं पुनः प्रज्वलितुं शक्नुवन्ति।

सप्ताहस्य युक्तिः : इमेज मेकओवरार्थं गच्छन्तुकन्या राशि

अस्मिन् सप्ताहे कन्या, भवन्तः मन्दं कृत्वा सामान्यद्रुतगति-दिनचर्यायाः पश्चात् गन्तुं प्रोत्साहिताः सन्ति। स्टारस्य प्रभावः भवतः विश्लेषणात्मकप्रवृत्तयः मृदु करिष्यति, येन भवन्तः अधिकं सहजं चिन्तनात्मकं च दृष्टिकोणं आलिंगयितुं शक्नुवन्ति । ध्यानादिषु क्रियाकलापानाम् अथवा सृजनात्मकानां कार्याणां कृते एषः महान् समयः अस्ति ये भवतः अन्तःकरणेन सह सम्बद्धतां प्राप्तुं साहाय्यं कुर्वन्ति । भवन्तः कलायां वा आध्यात्मिकप्रथासु वा आकृष्टाः भवेयुः येन भवन्तः स्वस्य अभिव्यक्तिं कर्तुं शक्नुवन्ति, जीवनस्य अपूर्णतासु सौन्दर्यं च प्राप्नुवन्ति । तथापि आदर्शीकरणपरिस्थितौ वा अतिशयेन कल्पनायां वा नष्टः भवितुं परिहरन्तु । एतस्याः चिन्तनशक्तिः वास्तविकतायाः पलायनस्य अपेक्षया स्वस्य यथार्थकामानां आवश्यकतानां च स्पष्टीकरणाय उपयुज्यताम् । व्यक्तिगतवृद्धेः आत्मपरिचर्यायाः च सम्यक् अवसरः अस्ति, जीवनस्य सूक्ष्मतरस्य, अधिकसार्थकस्य क्षणस्य प्रशंसायां भवतः सहायकः ।

सप्ताहस्य युक्तिः : मन्दं कृत्वा पश्चात् गच्छन्तुतुला

अस्मिन् सप्ताहे तुलादेशिनः ऊर्जायाः आशावादस्य च उन्नयनस्य अपेक्षां कर्तुं शक्नुवन्ति। भवन्तः नूतनानुभवानाम् आव्हानानां च कृते अधिकं मुक्ताः भविष्यन्ति, परिवर्तनं शीघ्रं आलिंगयिष्यन्ति । एषः उत्तमः समयः समूहक्रियाकलापयोः, सामुदायिककार्यक्रमेषु, अथवा सामाजिककार्यक्रमेषु सम्मिलितुं यत् भवतः रुचिभिः सह सङ्गतं भवति । भवतः सहजसामाजिककौशलं उच्चतरं भविष्यति, येन भवतः अन्येषु सकारात्मकं प्रभावं त्यक्तुं शक्यते। नूतनान् मित्राणि प्राप्तुं वा विद्यमानमैत्रीं गभीरं कर्तुं वा आदर्शः समयः अपि अस्ति । भवतः करियर-क्षेत्रे संजालीकरणं प्रमुखम् अस्ति । कार्यार्थिनः लीड्स् कृते स्वसामाजिकवृत्तेषु टैपं कुर्वन्तु, यदा तु नियोजिताः सामूहिककार्यस्य सहकार्यस्य च माध्यमेन पदोन्नतिस्य अवसरान् द्रष्टुं शक्नुवन्ति। प्रेम्णि मैत्री, साझीकृतशौकानि च केन्द्रं भविष्यन्ति। एकलजनाः सामाजिकपरिवेशेषु सम्भाव्यसहभागिनः प्राप्नुयुः ।

सप्ताहस्य युक्तिः : परिवर्तनं आलिंगयन्तुवृश्चिक राशि

अस्मिन् सप्ताहे वृश्चिकाः बहिः गत्वा जगति दर्शयितुं प्रोत्साहिताः सन्ति यत् ते किं निर्मिताः सन्ति। ग्रहाः भवतः प्राकृतिकतीव्रतां क्षीणं करिष्यन्ति, येन भवतः अधिकं आकर्षकं, अभिगम्यमानं च व्यक्तित्वं प्रस्तुतं कर्तुं शक्यते । भविष्यस्य योजनां कर्तुं, स्वप्नानां जीवनं कर्तुं परिवर्तनं कर्तुं च आदर्शः समयः अस्ति । वृत्तिषु विश्वासं कुरुत, परन्तु स्वक्षेत्रे वरिष्ठानां मार्गदर्शकानां वा बहुमूल्यं उपदेशं मा अवहेलयतु । कार्यान्वितारः साक्षात्कारेषु अथवा संजालकार्यक्रमेषु प्रकाशन्ते, येन भवतः कौशलं प्रदर्शयितुं सम्यक् समयः भवति। पूर्वमेव नियोजितानां कृते एषः उत्तमः क्षणः अस्ति यत् पदोन्नतिं याचयितुम् अथवा आव्हानात्मकानि कार्याणि स्वीकुर्वन्ति। केवलं व्यक्तिगतव्यावसायिकसीमानां मिश्रणं कर्तुं सावधानाः भवन्तु। प्रेम्णि एकलवृश्चिकाः नेतृत्वभूमिकायां कस्यचित् प्रति आकर्षणं प्राप्नुयुः, सम्भवतः कार्यक्षेत्रे ।

सप्ताहस्य युक्तिः : बहुमूल्यं सल्लाहं मा अवहेलयन्तुधनु राशि

अस्मिन् सप्ताहे कुण्डली धनुराशिनां कृते सकारात्मकस्पन्दनानि आनयति, अज्ञातं आलिंगयितुं नूतनानुभवानाम् कृते मनः उद्घाटयितुं च प्रोत्साहयति। भवतः स्वाभाविकः आशावादः साहसिकभावना च प्रकाशयिष्यति, आत्मसुधारस्य ताजानां अवसरानां अन्वेषणस्य सम्यक् समयः भविष्यति । यात्रायाः आयोजनं वा, नूतनाध्ययनक्षेत्रे गोतां कृत्वा, केवलं जिज्ञासां लीनं कृत्वा वा, अधुना एव क्षितिजविस्तारस्य समयः । भवतः वृत्तिषु विश्वासं कुर्वन्तु, भवतः जिज्ञासा भवतः मार्गदर्शनं कुर्वन्तु। नूतनं पाठ्यक्रमं ग्रहीतुं वा भाषां शिक्षितुं वा विचारयन्तु। भवन्तः सार्थकसम्बन्धान् निर्माय अद्वितीयानाम् अनुभवान् प्राप्नुवन्ति। भवतः करियर-क्षेत्रे नूतनानां उद्यमानाम् अन्वेषणार्थं एषः महान् सप्ताहः अस्ति । प्रेम्णि एकलधनुः भिन्नसांस्कृतिकस्य दार्शनिकपृष्ठभूमियुक्तस्य कस्यचित् प्रति आकृष्टाः भवेयुः ।

सप्ताहस्य युक्तिः : अज्ञातस्य स्वागतं कुर्वन्तुमकर राशि

अस्मिन् सप्ताहे मकराः स्वसम्बन्धेषु व्यक्तिगतकामेषु च गभीरं गोतां कर्तुं प्रोत्साहिताः भवन्ति। यद्यपि भवन्तः सामान्यतया व्यावहारिकाः सफलतायां च केन्द्रिताः सन्ति तथापि तारकाः भवतः अन्तरक्रियासु अनुरागं आनयन्ति । निकटसम्बन्धद्वारा व्यक्तिगतविकासे कार्यं कर्तुं भावनात्मकान् आर्थिकान् वा विषयान् सम्बोधयितुं एषः सम्यक् समयः अस्ति। स्वस्य परस्य च गुप्तपक्षं उद्घाटयितुं सप्ताहः अस्ति । भवतः करियर-क्षेत्रे एतत् ग्रह-संरेखणं चुनौतीपूर्णकार्यं निबद्धुं इच्छुकानाम् लाभाय भवति । मनोविज्ञानं, वित्तं, अनुसन्धानं वा इत्यत्र कार्यान्वितानां अवसराः प्राप्यन्ते । प्रेम्णि शुक्रस्य प्रभावः तीव्रविकारात्मकसम्बन्धानां इच्छां जनयति । भवन्तः कस्यचित् जटिलस्य रहस्यमयस्य वा प्रति आकृष्टाः भवेयुः यदि भवन्तः एकलः सन्ति। एषः आकस्मिक-फ्लिङ्ग्-इत्यस्य समयः नास्ति . दुर्बलतां दर्शयितुं मा संकोचयन्तु; सम्यक् जनान् आकर्षयिष्यति।

सप्ताहस्य युक्तिः : स्वस्य इच्छानां अन्वेषणं कुर्वन्तुकुंभराशिः

अस्मिन् सप्ताहे भवन्तः अन्यैः सह संवादं कर्तुं सम्बन्धेषु संतुलनं च अन्वेष्टुं केन्द्रीभवन्ति। यद्यपि भवन्तः स्वावलम्बी अद्वितीयाः च भवेयुः तथापि भवन्तः सहचर्यं, समूहक्रियाकलापं च अन्वेषयिष्यन्ति । अन्यैः सह सामञ्जस्यं कर्तुं, पुरातनमैत्रीं नवीनीकर्तुं, नूतनानां साझेदारीनिर्माणस्य च आदर्शः समयः अस्ति । भवतः कूटनीतिककौशलं चरमस्थाने भविष्यति, येन भवन्तः सामाजिकस्थितीनां शीघ्रं ललिततया च सम्भालितुं शक्नुवन्ति । कार्यान्वितारः संजालस्य, संयोजनस्य च माध्यमेन अवसरान् प्राप्नुयुः । नियोजितानां कृते एषः उत्तमः समयः अस्ति यत् ते सहकारिप्रयत्नेषु संलग्नाः भवेयुः, नेतृत्वभूमिकां स्वीकुर्वन्ति, ग्राहकैः सहकारिभिः सह सम्बन्धं पोषयन्ति वा । प्रेम्णि शुक्रः संतुलनं, सामञ्जस्यं च प्रोत्साहयति । एकलकुंभराजाः स्वसामाजिकवृत्तेषु अथवा आकस्मिकडेटिंग्द्वारा प्रेमं प्राप्नुवन्ति । नूतनानां रोमान्टिकसंभावनानां कृते मुक्ताः भवन्तु।

सप्ताहस्य युक्तिः : स्वावलम्बी अद्वितीयः च भवतुमीन राशि

अस्मिन् सप्ताहे, सर्वं भवतः दैनन्दिनजीवनस्य लघुविवरणेषु ध्यानं दातुं विषयः अस्ति। भवतः स्वाभाविकसहानुभूतिः संरचनायाः संगठनस्य च आवश्यकतायाः सन्तुलितं भविष्यति, येन स्वस्थाभ्यासानां विकासाय, भवतः स्थानं स्वच्छं कर्तुं, भवतः शरीरं, आत्मानं, आत्मानं च पोषयन्तः क्रियाकलापाः कर्तुं च सम्यक् समयः भविष्यति भवतः कार्येषु सङ्गीतं योजयित्वा वा भवतः कार्यक्षेत्रं अधिकं आमन्त्रणं कृत्वा वा, लघुसमायोजनेन भवतः उत्पादकता, कल्याणं च वर्धते । स्वस्य करियर-क्षेत्रे तादृशेषु कार्येषु ध्यानं दत्तव्यं येषु सटीकता, करुणा च आवश्यकी भवति । स्वास्थ्यसेवायां, कल्याणे, ग्राहकसेवायां वा, सरलभूमिकाः पूर्णव्यावसायेषु परिणतुं शक्नुवन्ति । प्रेम्णि शुक्रः व्यावहारिकसम्बन्धान् प्रोत्साहयति। एकल मीनराशिः कार्यस्य, स्वास्थ्यस्य, परोपकारस्य वा विषये स्वमूल्यानि साझां कुर्वतां जनानां प्रति आकृष्टाः भवितुम् अर्हन्ति ।

सप्ताहस्य युक्तिः : विवरणेषु ध्यानं ददातु(नीरज धनखेरः वैदिक, के.पी, नादी ज्योतिषशास्त्रेषु प्रवीणः ज्योतिषी अस्ति। सः एस्ट्रो जिन्दगी इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति। अवलोकनं लेखकेन स्वस्य विश्लेषणस्य आधारेण कृतम् अस्ति)