बेङ्गलूरु, हसन जदयू सांसद प्रजवाल रेवन्ना इत्यनेन महिलानां कथितानां यौन-उत्पीडकानां जाँचं कुर्वन् विशेष-अनुसन्धानदलः पीडितानां कृते तेषां समीपं गन्तुं हेल्पलाइन-नुम्बे कृत्वा बहिः आगतः।



एसआईटी प्रमुख एवं अपर पुलिस महानिदेशक बी के सिंह ने विज्ञप्ति जारी किया कि पीडित 6360938947 पर सम्पर्क कर सकते हैं।



सिंहः अवदत् यत् पीडितानां एसआईटी-कार्यालयं गन्तुं आवश्यकता नास्ति यतः दलं व्यक्तिगतरूपेण तेषां समीपं गत्वा तेभ्यः राहतं प्रदास्यति।



एसआईटी इत्यनेन अपि सामान्यतया जनान् चेतवति यत् रेवान्ना इत्यनेन कथितरूपेण महिलानां यौनशोषणं, उत्पीडनं च सामाजिकमाध्यमेषु अथवा व्यक्तित्वदूत-अनुप्रयोगेषु दर्शयन्तः विडियो न साझाः करणीयाः।



सिंहः अवदत् यत्, "दूतसेवासु एतानि भिडियानि साझां कुर्वन्तः जनानां अन्वेषणं सुलभम् अस्ति, एतादृशानां व्यक्तिनां विरुद्धं कार्यवाही क्रियते।



एतादृशानि भिडियानि साझाकरणेन पीडितानां प्रतिष्ठायाः, सम्मानस्य च क्षतिः भविष्यति इति अपि सः अवदत्।



प्रजवालः जदयू-भाजपा-गठबन्धन-प्रत्याशीरूपेण हसनात् पुनः निर्वाचनं याचते अस्ति निर्वाचनक्षेत्रं 26 अप्रैल-दिनाङ्के निर्वाचनार्थं गतः।जदयू गतवर्षस्य सितम्बर-मासस्य भाजपा-नेतृत्वेन एनडीए i सम्मिलितवती।



मतदानस्य एकदिनानन्तरं प्रजवालः एप्रिलमासस्य २७ दिनाङ्के देशं त्यक्तवान् इति कथ्यते, तस्य विरुद्धं नीलकोणस्य सूचना जारीकृता अस्ति।



प्रजवालस्य विरुद्धं बलात्कारस्य उत्पीडनस्य च प्रकरणाः पंजीकृताः सन्ति, तत्र हि पिता विधायकः एच् डी रेवन्ना च गृहीतः, ३३ वर्षीयेन सांसदेन कथितरूपेण यौनशोषणं कृतस्य महिलायाः अपहरणं कृत्वा पुलिसनिग्रहे प्रेषितः अस्ति।