एतेन विजयेन भारतं पञ्च उपाधिभिः अभिलेखविस्तारेण प्रतियोगितायाः इतिहासे सर्वाधिकं सफलं दलं जातम् । भारतं अपि पञ्चवारं उपाधिं जितुम् एकमात्रं दलं जातम्, २०२३ तमे वर्षे विजयानन्तरं द्वितीयं संस्करणं यावत् ट्राफीं धारितवान् ।भारते पूर्वं २०१६, २०१८ च वर्षेषु पृष्ठतः पृष्ठतः उपाधिं प्राप्तवान् आसीत्

दलस्य प्रयत्नस्य पुरस्कृत्य हॉकी इण्डिया इत्यनेन प्रत्येकं खिलाडये ३ लक्षरूप्यकाणां नकदपुरस्कारस्य घोषणा कृता, प्रत्येकं समर्थनकर्मचारिणां सदस्याय १.५ लक्षरूप्यकरूप्यकाणां नकदपुरस्कारस्य घोषणा कृता

अन्तिमपक्षे उभौ दलौ प्रारम्भे एव स्वस्य लयं अन्वेष्टुं द्वन्द्वं कृतवन्तौ, भारतस्य विवेकसागरप्रसादः प्रथमं प्रमुखं अवसरं निर्मितवान् यतः सः वृत्ते स्खलितः भूत्वा सुखजीतं स्थापयति स्म, यस्य पादयोः मध्ये साहसिकः शॉट् चीनीयगोलकीपरस्य वाङ्ग वेइहाओ इत्यस्य द्रुतं रक्षणं कर्तुं बाध्यः अभवत् भारतेन प्रथमे त्रैमासिके निरन्तरं दबावः प्रयुक्तः, उद्घाटनानां अन्वेषणं कृतम्, यदा तु भारतस्य रक्षायाः उदघाटनं जातं तदा चीनदेशः प्रतिआक्रमणार्थं अर्धन्यायालयस्य प्रेसं स्वीकृतवान्

राजकुमारः, सुखजीतः, नीलकान्तः, राहीलः च समाविष्टाः भारतस्य अग्रेसराः चीनीयरक्षायाः निरन्तरं परीक्षणं कृतवन्तः, कप्तानः हरमनप्रीतसिंहः पेनाल्टीकोर्नर्-फ्लिकेन संकीर्णतया चूकितवान् चीनदेशः स्वस्य दण्डकोणेन प्रतिक्रियाम् अददात्, परन्तु कृष्णपाठकः जीशेङ्गगाओ इत्यस्य प्रयासं नकारयितुं तीक्ष्णः आसीत् ।

द्वितीयचतुर्थांशे भारतेन चीनस्य कठिनरक्षायां अन्तरं अन्वेष्य क्रीडायाः गतिः मन्दः अभवत् । सुखजीतः अर्धसमये अन्ते अन्यं पेनाल्टीकोर् अर्जितवान्, परन्तु हरमनप्रीतस्य शॉट् स्तम्भात् विक्षिप्तः । ततः चीनदेशस्य बेन्हाई चेन् प्रतिहत्याम् अकरोत्, केवलं जुगराजसिंहः महत्त्वपूर्णं स्लाइडिंग् टैकल् कृतवान्, अर्धसमये स्कोरं ०-० इति कृतवान् ।

तृतीयत्रिमासे भारतात् तीव्रता वर्धिता, परन्तु चीनस्य रक्षा स्थिरः एव अभवत् । हरमनप्रीतस्य पासैः अभिषेकः बहुवारं प्राप्तः, परन्तु ते धर्मान्तरणार्थं संघर्षं कृतवन्तः । चीनदेशः क्वार्टर्-मध्ये मध्यभागे पेनाल्टी-कोर्-द्वयं अर्जितवान्, परन्तु पाठकस्य प्रतिबिम्बैः स्कोर-स्तरः स्थापितः । चीनदेशः भारतीयरक्षायां दबावं कृत्वा त्रैमासिकस्य समाप्तिम् अकरोत्, परन्तु भारतं दृढतया धारितवान् ।

चीनदेशस्य चाङ्गलियाङ्ग् लिन् चतुर्थचतुर्थांशस्य आरम्भे द्वे खतरनाके धावने कृतवान्, परन्तु भारतेन शीघ्रमेव नियन्त्रणं कृतम् । भारतस्य दृढतायाः फलं तदा अभवत् यदा समयस्य समाप्तेः सति हरमनप्रीतः जुगराजं मण्डले अवाप्तवान्, ततः सः निपुणतया कन्दुकं अधः दक्षिणकोणे स्लॉट् कृत्वा भारतं निर्णायकं अग्रतां दत्तवान्

क्षमतापक्षपातपूर्णजनसमूहस्य समर्थने सवारः चीनदेशः समीकरणस्य अन्वेषणार्थं अग्रे गत्वा प्रतिक्रियाम् अददात्, येन अन्त्यतः अन्ते यावत् अन्तिमः क्रमः अभवत् । परन्तु भारतं संयमितं, कब्जां नियन्त्रयन्, घण्टायाः अधः धावन् च १-० इति स्कोरेन विजयं, पञ्चमं हीरो एशियाई चॅम्पियन्स् ट्राफी-उपाधिं च सुरक्षितवान्

पुरस्कारविजेताः : १.

प्रतियोगिता के खिलाडी - हरमनप्रीत सिंह - भारत

प्रतियोगितायाः सर्वोच्चगोलकर्ता - याङ्ग जिहुन् (९ गोल) - कोरिया

प्रतियोगितायाः आशाजनकः गोलकीपरः - किम जेहान - कोरिया

प्रतियोगितायाः सर्वोत्तमः गोलकीपरः - वाङ्ग कैयुः - चीनः

प्रतियोगिता का उदयमान तारा - हानन शाहिद - पाकिस्तान