मुम्बई (महाराष्ट्र) [भारत], द एलिट् प्रो बास्केटबॉल लीग् इत्यनेन सम्पूर्णे भारते विश्वविद्यालयस्य छात्राणां कृते २०२४ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्कात् आरभ्य मुक्तबास्केटबॉलप्रतियोगितायाः कॉलेजिएट् स्लैम् शोडाउन् इत्यस्य आरम्भस्य घोषणा कृता ।अस्याः उपक्रमस्य उद्देश्यं युवानां प्रतिभानां पोषणं, संरचितं च प्रदातुं वर्तते आकांक्षिणां बास्केटबॉलक्रीडकानां व्यावसायिकमञ्चं प्रति प्रगतेः मार्गः।

एलिट् प्रो बास्केटबॉल लीग् इत्यस्य मुख्यकार्यकारी सन्नी भण्डारकरः अवदत् यत्, "कॉलेजिएट् स्लैम् शोडाउन् इत्यस्य आरम्भार्थं वयं उत्साहिताः स्मः, यत् भारते बास्केटबॉल-दृश्ये क्रान्तिं जनयिष्यति इति अस्माकं विश्वासः अस्ति।

"अस्माकं लक्ष्यं एकं सुदृढं आधारभूतसंरचनं निर्मातुं वर्तते यत् तृणमूलस्तरात् प्रतिभां पोषयति, तेभ्यः राष्ट्रिय-अन्तर्राष्ट्रीय-मञ्चे उत्कृष्टतां प्राप्तुं अवसरान् प्रदाति" इति सः अजोडत्

कॉलेजिएट् स्लैम् शोडाउन् चतुर्षु क्षेत्रेषु विभक्तः भविष्यति : उत्तरः, दक्षिणः, पूर्वः, पश्चिमः च, यत्र कुलम् २० दिवसेषु पुरुष-महिला-वर्गयोः सहस्राणि शौकियाः व्यावसायिकाः च बास्केटबॉल-क्रीडकाः बृहत्तम-बास्केटबॉल-क्रीडायां प्रतिस्पर्धां कर्तुं अवसरं प्राप्तुं स्पर्धां करिष्यन्ति भारते लीगः । एकस्य क्षेत्रस्य अन्तः मुक्तदलानां निर्माणं कर्तुं शक्यते, येन बहुविश्वविद्यालयानाम् क्रीडकाः एकत्र एकीकृत्य एकत्र स्पर्धां कर्तुं शक्नुवन्ति । अञ्चलचैम्पियनशिपस्य अनन्तरं राष्ट्रियचैम्पियनशिपः भविष्यति, यत्र प्रत्येकस्य क्षेत्रस्य विजेतारः परमं उपाधिं प्राप्तुं युद्धं करिष्यन्ति ।

दक्षिणक्षेत्रम् : जून १४ - १६, २०२४

पूर्वक्षेत्रम् : जून २१ - २३, २०२४

पश्चिमक्षेत्रम् : २०२४ जून २८ - ३०

उत्तरक्षेत्रम् : जुलाई ५ - ७, २०२४

अञ्चलविजेतारः २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं नोएडा-नगरे भवितुं निश्चिताः नेशनल्स्-क्रीडायाः कृते गमिष्यन्ति ।

चॅम्पियनशिप-उपाधिं प्राप्तुं स्पर्धायाः अतिरिक्तं, विजेतादलानां शीर्ष-क्रीडकाः अपि एलिट्-प्रो-बास्केटबॉल-क्रीडायां दलैः सह प्रशिक्षणं कर्तुं सम्भाव्यतया च मसौदां कर्तुं शक्नुवन्ति भारतीयबास्केटबॉल-क्रीडायां संरचित-अवकाशानां दीर्घकालीन-अभावस्य निवारणे एषा उपक्रमः महत्त्वपूर्णं कदमम् अस्ति, यत् तृणमूल-भागीदारीतः व्यावसायिक-क्रीडापर्यन्तं स्पष्टं मार्गं प्रदाति |.

एलिट् प्रो बास्केटबॉल लीगस्य नूतना प्रणाली, यत्र कॉलेजिएट् स्लैम् शोडाउन्, आगामिः अपराइजिंग् बास्केटबॉल लीग् च सन्ति, दलस्वामिनः तृणमूलस्तरस्य प्रतिभायाः स्काउट् कर्तुं समर्थाः भविष्यन्ति एषा उपक्रमः न केवलं युवानां क्रीडकानां कृते स्वकौशलं प्रदर्शयितुं मञ्चं प्रदाति अपितु उच्चस्तरस्य स्पर्धायाः अमूल्यम् अनुभवं प्राप्तुं सुनिश्चितं करोति।