बैरकपुर (पश्चिमबंगाल) [भारत], लोकसभानिर्वाचनात् पूर्वं बैरकपुरे जूटमिलस्य श्रमिकाः अपेक्षां कुर्वन्ति यत् तेषां प्रतिनिधिः निर्वाचनक्षेत्रे बन्दचक्कीं पुनः सजीवं करिष्यति तथा च सुनिश्चितं करोति यत् नैहाटीनगरस्य गौरीपुरजूटमिलः यस्य अन्तर्गतं पतति बैरकपुर लोकसभासीटं विगत २६ वर्षेभ्यः बन्दम् अस्ति। अधुना कलकत्ता उच्चन्यायालयस्य th निरीक्षणे अयं मिलः अस्ति । ये स्थानीयाः मिल् इत्यत्र कार्यं कुर्वन्ति स्म ते हॉपं कुर्वन्ति यत् यः नेता निर्वाचितः भवति सः मिलं कार्यात्मकं कर्तुं प्रतिज्ञां पूरयति
गौरीपुर-जूट-मिलस्य अतिरिक्तं अन्ये पञ्च जूट-मिलाः बन्दं कृतवन्तः बैरकपुर-नगरस्य निवासिनः येषां आजीविका एतेषु मिलेषु निर्भरं भवति, तेषां विजयप्रतिनिधिः तेषां विषये चिन्तयितुं अपेक्षते तथा च सुनिश्चितं करोति यत् जूट-मिलाः, ये बहुधा बन्दाः भवन्ति, ते कार्यात्मकाः एव तिष्ठन्ति बैराकपुर-नगरस्य 22 जूट-मिलानां मध्ये , षट् निरुद्धाः अभवन् । पूर्वं गौरीपुर-जूट-मिलः पुनः उद्घाटितः भविष्यति इति समाचाराः आसन् किन्तु यथा suc न अभवत् तथा किमपि न अभवत् नैहाटी-नगरे निवसन् युवकः मोहम्मद-एजाज-अन्सारी इत्यनेन साझां कृतम् यत् तस्य पितामहः गौरीपुर-जूट-मिलः यदा अचानकं बन्दः अभवत् तदा तस्य पितामहः कार्यं करोति स्म "मम पितामहः गौरीपुर-जूट-चक्रे कार्यं कुर्वन् आसीत् यदा सहसा मिल वा बन्दः अभवत्। अहम् अन्यत्र कार्यं करोमि। अस्मिन् निर्वाचने मम आशा अस्ति यत् विजेता अत्र जूट-चक्रे भविष्यस्य विषये किमपि करोतु" इति अन्सारी ए.एन.आ.दीपक-कुर्मी-सञ्चारमाध्यमेन सह भाषमाणः अवदत् , यः जूटचक्रे श्रमिकः अस्ति, सः अवदत् यत् सः यत्र कार्यं करोति तत् मिलं निरुद्धं भवेत् इति fea इत्यत्र निवसति "अस्माकं कृते नेता एव अस्माकं जीवनयापनस्य विषये चिन्तयति। वयं जूटचक्रे कार्यं कुर्मः। वयं कदापि न जानन्ति यत् अत्र कति मिल्स बन्दाः सन्ति एएनआई अन्यः कार्यकर्ता राजेशकुर्मी अवदत् यत् गौरीपुरस्य जूटमिलः पुनः उद्घाटितः भविष्यति इति अनेके राजनैतिकनेतारः प्रतिज्ञां कृतवन्तः परन्तु एतादृशं किमपि मूर्तरूपं न प्राप्तम् "बहवः सांसदाः आगत्य अस्मान् आश्वासनं दत्तवन्तः यत् गौरीपुरस्य जूटमिलः पुनः उद्घाटितः भविष्यति। दिनेस् त्रिवेदी इत्यनेन उक्तं यत् कुञ्जी तस्यैव अस्ति हस्तं किन्तु सः किमपि न कृतवान् अर्जुसिंहः सांसदः अभवत्। सः अपि किमपि न अकरोत् । अत्रत्याः विधायकः पार्थभौमिकः अपि चक्कीं उद्घाटयिष्यामि इति उक्तवान् आसीत् । अधुना सः निर्वाचनं प्रतिस्पर्धयति। अग्रे किं भवति इति से पश्यामः। यः विजयते सः प्रतिज्ञां पूर्णं कुर्यात्। What else do w need?" Kurmi said speaking to ANI इत्थं भाजपा उम्मीदवारः बैरकपुरतः उपविष्टः सांसदः अर्जुनसिंहः अवदत् यत् h इत्यनेन संसदे एषः विषयः उत्थापितः अस्ति तथा च पश्चिमबङ्गसर्वकारेण t अधिग्रहणं कर्तुं पृष्टवान् किन्तु किमपि न कृतम्
"मया संसदे जूटचक्रस्य विषयः उद्धृतः आसीत्। मया गौरीपुरस्य जूटमिलस्य विषये मुख्यमन्त्री ममता बनर्जी इत्यस्मै अपि पृष्टं यत् तस्य अधिग्रहणं कर्तुं किन्तु th सर्वकारः मम वचनं न श्रुतवान्" इति सिंहः अवदत् यत् भाजपायाः अर्जुनसिंहः तृणमूलकाङ्ग्रेसस्य दिनेशत्रिवेदीं सह पराजितवान् a margin o 14,857 votes in the 2019 Lok Sabha polls तृणमूलकाङ्ग्रेसस्य (TMC) पार्थभौमिकस्य विरुद्धं सिंह fro Barrackpore इत्यस्य विरुद्धं अस्मिन् निर्वाचने टीएम-भाजपा-योः मध्ये निकटयुद्धं दृश्यते इति अपेक्षा अस्ति। बैराक्पुरे मे २० दिनाङ्के पञ्चमे चरणे मतदानं भविष्यति।