नवीदिल्ली, दिल्लीविश्वविद्यालयस्य एलएलबी-छात्राणां कृते 'मनुस्मृति'-शिक्षणस्य प्रस्तावः अनुमोदनार्थं स्थापितः इति समाचारानां अनन्तरं गुरुवासरे वर्सिटी-कुलपतिः योगेशसिंहः स्पष्टीकरोति यत् सुझावः अङ्गीकृतः अस्ति, छात्राणां कृते पाण्डुलिपिः न पाठिता भविष्यति।

"अद्य विधिसंकायद्वारा एकः प्रस्तावः दिल्लीविश्वविद्यालये प्रस्तौति स्म। प्रस्तावे तेषां न्यायशास्त्रस्य शीर्षके पत्रे परिवर्तनस्य सुझावः दत्तः आसीत्। परिवर्तनेषु एकः आसीत् मनुस्मृतेः विषये पाठाः समाविष्टाः। वयं सुझाताः पाठाः अपि च अङ्गीकृतवन्तः संकायद्वारा प्रस्ताविताः संशोधनाः।

दिल्लीविश्वविद्यालयस्य एलएलबी-छात्राणां कृते ‘मनुस्मृति’ (मनुस्य नियमाः) पाठयितुं प्रस्तावः शुक्रवासरे तस्य शैक्षणिकपरिषदः बैठक्यां चर्चां कर्तुं निश्चितः आसीत्, यस्य कदमस्य कारणेन शिक्षकानां वर्गस्य आलोचना अभवत्।

विधिसंकायेन दिल्लीविश्वविद्यालयस्य सर्वोच्चनिर्णयनिर्मातृसंस्थायाः प्रथमतृतीयवर्षस्य छात्राणां पाठ्यक्रमस्य संशोधनं कृत्वा तेभ्यः 'मनुस्मृति' इति शिक्षणार्थं अनुमोदनं प्राप्तम् आसीत्

न्यायशास्त्रपत्रस्य पाठ्यक्रमे परिवर्तनं एलएलबी-सत्रस्य प्रथमषष्ठयोः सेमेस्टरयोः विषये आसीत् ।

संशोधनानाम् अनुसारं छात्राणां कृते मनुस्मृतिविषये द्वौ पाठौ -- जी एन झा इत्यस्य मेधातिथिस्य मनुभाष्यसहितं मनुस्मृतिः तथा टी कृष्णसॉमी अय्यरस्य मनुस्मृतेः टीका - स्मृतिचन्द्रिका -- इति प्रस्तावः कृतः।

संशोधनस्य सुझावस्य निर्णयः सर्वसम्मत्या संकायस्य पाठ्यक्रमसमितेः डीनः अञ्जु वाली टिकू इत्यस्य नेतृत्वे २४ जून दिनाङ्के आयोजिते सत्रे अनुमोदितः इति सभायाः कार्यवृत्ते उक्तम्।

अस्य कदमस्य आक्षेपं कुर्वन् वामपक्षीयः सामाजिकलोकतान्त्रिकशिक्षकमोर्चा (SDTF) कुलपतिं प्रति लिखितवान् आसीत् यत् पाण्डुलिपिः महिलानां अधिकारानां तथा हाशियाकृतसमुदायस्य प्रति "प्रतिगामी" दृष्टिकोणस्य प्रचारं करोति तथा च सा "प्रगतिशीलशिक्षाव्यवस्थायाः" विरुद्धा अस्ति "" ।

सिंहं प्रति एसडीटीएफस्य महासचिवः एस एस बरवालः अध्यक्षः एस के सागरः च उक्तवन्तौ यत् मनुस्मृतेः अनुशंसा छात्राणां कृते सुझातपाठरूपेण करणं "अत्यन्तं आक्षेपार्हं यतः एषः ग्रन्थः भारते महिलानां, हाशियाकृतसमुदायस्य च प्रगतेः शिक्षायाश्च प्रतिकूलः अस्ति" इति।

"मनुस्मृतौ अनेकखण्डेषु महिलाशिक्षायाः समानाधिकारस्य च विरोधं करोति। मनुस्मृतेः कस्यापि खण्डस्य अथवा भागस्य प्रवर्तनं अस्माकं संविधानस्य मूलभूतसंरचनायाः भारतीयसंविधानस्य सिद्धान्तानां च विरुद्धम् अस्ति" इति पत्रे पठितम्।

एसडीटीएफ इत्यनेन आग्रहः कृतः यत् तत्क्षणं प्रस्तावः निवृत्तः भवतु, १२ जुलै दिनाङ्के भवितुं निश्चितायां शैक्षणिकपरिषदः सत्रे तस्य अनुमोदनं न करणीयम् इति।

ततः परं कुलपतिं अनुरोधं कृतवान् यत् सः विधिसंकायस्य सम्बन्धितकर्मचारिणां च कृते विद्यमानपाठ्यक्रमस्य आधारेण पत्रन्यायशास्त्रस्य अध्यापनं निरन्तरं कर्तुं आदेशं निर्गन्तुं शक्नोति।