नवीदिल्ली [भारत], एयरबस् तथा वडोदरा-नगरस्य गतिशक्तिविश्वविद्यालययोः मध्ये ज्ञापनपत्रे हस्ताक्षरं कृतम् अस्ति, तस्य भागरूपेण च विपन्न-पुण्यशील-इञ्जिनीयरिङ्ग-छात्राणां कृते विमानन-इञ्जिनीयरिङ्ग-विषये बीटेक्-पाठ्यक्रमस्य आरम्भस्य प्रतिज्ञा कृता अस्ति

प्रथमे समूहे ४० छात्राणां नामाङ्कनं भवति इति कार्यक्रमे उपस्थितः केन्द्रीयमन्त्री अश्विनीवैष्णवः पत्रकारैः सह अवदत्। एतेषु त्रयत्रिंशत् प्रतिशतं छात्रवृत्तिः महिलाछात्राणां कृते आरक्षिता अस्ति ।

40 छात्राणां कृते प्रतिछात्रं प्रतिवर्षं 2.5 लक्षरूप्यकाणां पूर्णशिक्षणशुल्कं, बोर्डिंगशुल्कं च एयरबस्-संस्थायाः सुविधा भविष्यति इति केन्द्रीयरेलमन्त्री तथा इलेक्ट्रॉनिक्स-सूचना-मन्त्री च अश्विनीवैष्णवः अवदत्।

मन्त्री उक्तवान् यत् एरोस्पेस् कम्पनी एयरबस् इत्यनेन छात्राणां कृते इण्टर्न्शिप्, मेन्ट्रोशिप् च प्रदत्तं भविष्यति।

अयं कार्यक्रमः भारते नूतनशिक्षानीत्याः अन्तर्गतं छात्राणां कृते समीचीनकौशलं शिक्षां च प्रदातुं उद्दिश्यते इति कार्यक्रमस्य शुभारम्भकार्यक्रमस्य अनन्तरं वैष्णवः पत्रकारैः सह उक्तवान्।

भारतसर्वकारस्य 'स्किल इण्डिया' कार्यक्रमस्य एषा अद्वितीया सफलताकथा भविष्यति" इति भारते दक्षिण एशियायां च एयरबस् इत्यस्य अध्यक्षा प्रबन्धनिदेशिका च रेमी मेलार्ड् अवदत्।

२०२३ तमस्य वर्षस्य सितम्बरमासे अपि एयरबस्-संस्थायाः वैश्विक-वायु-अन्तरिक्ष-उद्योगः, वडोदरा-नगरस्य गति-शक्ति-विश्वविद्यालयः (GSV) च एकस्याः साझेदारी-सम्बद्धस्य ज्ञापनपत्रे हस्ताक्षरं कृतवन्तः यस्मिन् शैक्षणिक-पाठ्यक्रमस्य, संकायस्य, औद्योगिक-अनुभवस्य, प्रशिक्षणस्य, तथा च... छात्रवृत्तिः, अन्तर्राष्ट्रीयसंस्थाभिः सह सहकार्यं च ।

"जीएसवी-संस्थायां नियमितशिक्षायाः अपि च कार्यकारीशिक्षाकार्यक्रमेषु अत्यन्तं पर्याप्तं योगदानं दत्तस्य एयरबस्-सङ्घस्य वयं धन्यवादं वदामः, येन उत्तममानवसंसाधनस्य, कौशलस्य, अत्याधुनिकसंशोधनस्य च निर्माणेन भारते विमाननक्षेत्रस्य विकासः सम्भवः भविष्यति। गति शक्ति विश्वविद्यालय के कुलपति प्रो मनोज चौधरी।

एयरबस् भारतेन सह सहकार्यस्य सहजीविकवृद्धेः च सम्बन्धं साझां करोति, यत्र ५० वर्षाणाम् अधिकं कालः अस्ति । एयरबस् स्वस्य आपूर्तिशृङ्खलायाः सह मिलित्वा भारते प्रायः १०,००० कार्याणि समर्थयति ।

वडोदरानगरे निर्मितं C295 अन्तिमविधानसभारेखा अस्याः प्रतिबद्धतायाः उदाहरणम् अस्ति यतः निजीक्षेत्रे प्रथमः ‘मेक इन इण्डिया’ एयरोस्पेस् कार्यक्रमः अस्ति यस्मिन् देशे सम्पूर्णस्य औद्योगिकपारिस्थितिकीतन्त्रस्य विकासः सम्मिलितः अस्ति एयरबस् इत्यनेन गुडगांवनगरे पायलट् प्रशिक्षणक्षमता, बेङ्गलूरुनगरे च अनुरक्षणप्रशिक्षणं विकसितम् अस्ति ।

गतिशक्तिविश्वविद्यालयेन सह सहकार्यं देशस्य उल्लासपूर्णस्य एयरोस्पेस् क्षेत्रस्य कृते कुशलकार्यबलस्य निर्माणे अधिकं समर्थनं दास्यति इति अपेक्षा अस्ति।

एयरबस् इत्यनेन उक्तं यत् सः प्रशिक्षणं शोधकार्यक्रमं च सुलभं कर्तुं प्रौद्योगिकीसमाधानं अपि परिनियोक्ष्यति येन जीएसवी-छात्राणां रोजगारक्षमता वर्धते।

तदतिरिक्तं एयरबस् तथा जीएसवी अतिथि-अध्यक्ष-प्रोफेसरस्य नियुक्तिं करिष्यन्ति यः उत्कृष्टताकेन्द्रस्य स्थापनां सक्षमं करिष्यति तथा च स्नातक-स्नातकोत्तर-एरोस्पेस्-कार्यक्रमानाम् विकासाय अपि च अल्पकालिक-कार्यकारी-कार्यक्रमानाम् अपि च समर्थनं करिष्यति यथा - सुरक्षा-प्रबन्धनम्, उड्डयन-आँकडा-विश्लेषणम् | तथा वायुमालप्रबन्धनम् - विमाननव्यावसायिकानां कृते।