नवीदिल्ली, द्रुतगतिना गच्छन् उपभोक्तृवस्तूनाम् (FMCG) क्षेत्रे अस्मिन् वित्तवर्षे ७ तः ९ प्रतिशतं यावत् राजस्ववृद्धिः भविष्यति इति अपेक्षा अस्ति, यस्य विक्रयमात्रायाः अधिकतायाः ग्रामीणबाजारस्य पुनरुत्थानस्य च सहायता भवति इति क्राइसिलरेटिङ्ग्स् इत्यनेन एकस्मिन् प्रतिवेदने उक्तम्।

नगरीय उपभोक्तृभ्यः आयतनवृद्धिः अपि ७ तः ८ प्रतिशतं यावत् स्थिरं भविष्यति यस्य समर्थनं वर्धमानेन प्रयोज्य-आयेन भवति तथा च उद्योगस्य खिलाडिभिः प्रीमियम-प्रस्तावेषु निरन्तरं ध्यानं दत्तं भविष्यति, विशेषतः व्यक्तिगत-परिचर्या-गृह-सेवा-क्षेत्रेषु इति।

अपि च, प्रीमियमीकरणस्य प्रवृत्तिः, मात्रायाः वृद्धिः च एफएमसीजी-कम्पनीनां परिचालनमार्जिनं "५०-७५ आधारबिन्दुभिः २०-२१ प्रतिशतं यावत्" विस्तारयिष्यति इति उक्तम्

"मार्जिनविस्तारः अधिकः स्यात् किन्तु संगठित-असंगठित-क्रीडकानां मध्ये समानरूपेण वर्धितायाः स्पर्धायाः मध्यं विक्रय-विपणन-व्ययस्य वर्धनार्थम्" इति प्रतिवेदने अजोडत्

वित्तवर्षे 25 मध्ये उत्पादसाक्षात्काराः "खाद्य-पेय-विभागस्य (F&B)-खण्डस्य प्रमुख-कच्चामालस्य मूल्येषु सीमान्तवृद्ध्या सह न्यून-एक-अङ्केषु वृद्धिः अपेक्षिता अस्ति", तथापि, व्यक्तिगत-परिचर्यायाः (PC) तथा गृह-परिचर्यायाः प्रमुख-कच्चामालस्य मूल्यानि (HC) खण्डाः स्थिराः दृश्यन्ते इति अत्र उक्तम्।

एफ एण्ड बी खण्डः क्षेत्रस्य राजस्वस्य प्रायः आर्धं भागं धारयति यदा तु पीसी तथा एचसी खण्डयोः प्रत्येकं एकचतुर्थांशं भवति ।

राजस्ववृद्धेः विषये, प्रतिवेदने अजोडत् यत् एफएमसीजीक्षेत्रं शर्करा, गोधूमः, खाद्यतैलं, दुग्धं च समाविष्टानां केषाञ्चन प्रमुखानां एफ एण्ड बी कच्चामालस्य "मुख्यतया मूल्येषु सीमान्तवृद्धेः कारणात्" १ तः २ प्रतिशतपर्यन्तं मामूलीसाक्षात्कारवृद्ध्या अपि समर्थितं भविष्यति .

परन्तु रेखीय-आल्काइलबेन्जीन्, उच्च-घनत्व-पॉलीइथिलीन-पैकेजिंग् इत्यादीनां अधिकांशस्य कच्चा-आधारित-उत्पादानाम् मूल्यानि श्रेणी-बद्धानि एव सन्ति ।

"विशेषतः एफ एण्ड बी तथा पीसी खण्डेषु प्रीमियम उत्पादप्रस्ताववर्धनं प्रति ध्यानं दत्तं चेत् साकारीकरणस्य समर्थनं अपि भविष्यति" इति तत्र उक्तम्।

क्राइसिल रेटिंग्स् इत्यस्य सहायकनिदेशकः रविन्द्र वर्मा इत्यनेन उक्तं यत् उत्पादखण्डेषु, फर्मेषु च राजस्ववृद्धिः भिन्ना भविष्यति।

"अस्मिन् वित्तवर्षे एफ एण्ड बी खण्डे ८-९ प्रतिशतं वृद्धिः भविष्यति, यस्य सहायता ग्राम्यमागधायां सुधारः भविष्यति, यदा तु व्यक्तिगतसेवाखण्डे ६-७ प्रतिशतं वृद्धिः भविष्यति। गृहसेवाविभागः, यः गतवित्तवर्षे अन्यद्वयं खण्डं अतिक्रान्तवान्, सः अस्ति अस्मिन् वित्तवर्षे ८-९ प्रतिशतं वृद्धिः भविष्यति इति अपेक्षा अस्ति, यस्य नेतृत्वं निरन्तरं प्रीमियमीकरणस्य धक्काः, स्थिरनगरीयमागधा च अस्ति” इति सः अवदत्।

क्रिसिल् इत्यनेन २०२४ वित्तवर्षस्य एफएमसीजी-वृद्धिः ५ तः ७ प्रतिशतं यावत् इति अनुमानितम् अस्ति ।