एतत् गृहपर्दे नियन्त्रणकेन्द्रे च गहनतया अनुकूलनेन सह तेषां iPhone व्यक्तिगतं कर्तुं नूतनान् उपायान् अनुमन्यते; Photos इत्यस्य बृहत्तमः पुनर्निर्माणं, विशेषक्षणानाम् अन्वेषणं पुनः जीवितुं च अधिकं सुलभं करोति; तथा सन्देशानां मेलस्य च प्रमुखवर्धनम्।

आगामिमासात् आरभ्य iOS 18 Apple Intelligence इति व्यक्तिगतबुद्धिप्रणालीं परिचययिष्यति यत् जननात्मकमाडलस्य शक्तिं व्यक्तिगतसन्दर्भेण सह संयोजयित्वा उपयोक्तृणां गोपनीयतां सुरक्षां च रक्षन् अविश्वसनीयतया उपयोगी प्रासंगिका च बुद्धिः प्रदास्यति इति एप्पल् इत्यनेन विज्ञप्तौ उक्तम्।

“iOS 18 इत्यस्मिन् उपयोक्तारः वॉलपेपरस्य फ्रेमं कर्तुं वा प्रत्येकस्मिन् पृष्ठे आदर्शविन्यासं निर्मातुं एप् चिह्नानि विजेट् च स्थापयित्वा रोमाञ्चकारीभिः नूतनरीत्या स्वस्य Home Screen अनुकूलितुं शक्नुवन्ति” इति कम्पनी सूचितवती

उपयोक्तारः एप् चिह्नानि विजेट् च कथं प्रस्तुतानि इति अपि चिन्वितुं शक्नुवन्ति — प्रकाशः, अन्धकारः, अथवा वर्णयुक्तेन टिन्ट् इत्यनेन सह — अथवा नूतनसुव्यवस्थितरूपेण एप् चिह्नानि बृहत्तराणि दृश्यन्ते इति कर्तुं शक्नुवन्ति

ते Action बटन् तः अपि स्वस्य प्रियं नियन्त्रणं प्राप्तुं शक्नुवन्ति, प्रथमवारं च, ते Lock Screen इत्यत्र नियन्त्रणानि परिवर्तयितुं वा सम्पूर्णतया निष्कासयितुं वा शक्नुवन्ति ।

“फोटोस् इत्यस्य अद्यपर्यन्तं बृहत्तमं अपडेट् विशेषक्षणानाम् अन्वेषणं पुनः जीवितुं च सुलभं करोति। सुन्दरः, सरलः विन्यासः पुस्तकालयं एकीकृते तथापि परिचिते दृश्ये स्थापयति । रेसेण्ट् डेस्, पीपुल् एण्ड् पेट्स्, ट्रिप्स् इत्यादीनि नवीनसङ्ग्रहाः स्वयमेव पुस्तकालयं उपकरणे बुद्धिमान् इत्यनेन संगठितं कुर्वन्ति” इति कम्पनीयाः अनुसारम्।

सन्देशेषु बोल्ड्, इटालिक, अण्डरलाइन्, स्ट्राइकथ्रू इत्यादयः स्वरूपणविकल्पाः उपयोक्तृभ्यः स्वरं श्रेष्ठतया प्रसारयितुं शक्नुवन्ति; सर्वाधिकनवीनपाठप्रभावाः शब्दान्, वाक्यानि, वाक्यानि च जीवन्ति; emoji and sticker Tapbacks उपयोक्तृभ्यः वार्तालापे प्रतिक्रियां दातुं अनन्तमार्गान् ददाति; तथा उपयोक्तारः पश्चात् प्रेषयितुं iMessage रचयितुं शक्नुवन्ति ।

यदा सेलुलर-वाई-फाई-सम्बद्धता न उपलब्धा भवति तदा उपग्रहमार्गेण सन्देशः उपयोक्तृभ्यः सन्देश-अनुप्रयोगात् एव अन्तरिक्षे उपग्रहेण सह संयोजयति यत् ते iMessage-SMS-माध्यमेन पाठं, इमोजी, Tapbacks च प्रेषयितुं प्राप्नुयात् च

Phone एप् उपयोक्तृभ्यः लाइव्-कॉल-अभिलेखस्य प्रतिलेखनस्य च क्षमतया संगठितः भवितुं साहाय्यं करोति, येन पश्चात् महत्त्वपूर्णविवरणानि स्मर्तुं सुकरं भवति ।

अस्मिन् वर्षे अन्ते उपलब्धं मेलमध्ये वर्गीकरणं सन्देशान् व्यवस्थितं करोति यत् उपयोक्तृभ्यः स्वस्य इनबॉक्सस्य उपरि स्थातुं साहाय्यं करोति ।

iOS 18 इति निःशुल्कं सॉफ्टवेयर अपडेट् अस्ति यत् अद्य आरभ्य iPhone Xs कृते ततः परं च उपलभ्यते।