यूरोपे प्रतिस्पर्धानीतेः प्रमुखा मार्ग्रेथ् वेस्टेजर् इत्यस्याः प्रारम्भिकस्थितिः अस्ति यत् एप्पल् पूर्णतया सुगतिकरणस्य अनुमतिं न ददाति इति।

“एप् विकासकाः द्वारपालानाम् एप् भण्डारेषु न्यूनतया निर्भराः भवेयुः इति सुनिश्चित्य उपभोक्तृणां कृते उत्तमप्रस्तावानां विषये अवगताः भवेयुः इति सुनिश्चित्य संचालनं मुख्यम् अस्ति” इति सा विज्ञप्तौ अवदत्

यूरोपीयसङ्घस्य नियामकाः अवदन् यत् ते चिन्तिताः सन्ति यतः एप्पल् इत्यस्य नूतनव्यापारप्रतिमानेन एप् विकासकानां कृते वैकल्पिकविपण्यस्थानरूपेण कार्यं कर्तुं iOS इत्यत्र स्वस्य अन्त्यप्रयोक्तृभ्यः प्राप्तुं च अतीव कठिनं भवति।

“वयं एप्पल् इत्यस्य नूतनव्यापारप्रतिरूपं पश्यामः - एप्पल् एप् विकासकानां कृते ये वाणिज्यिकशर्ताः आरोपयति ये iOS मञ्चे अन्त्यप्रयोक्तृभ्यः प्राप्तुम् इच्छन्ति” इति नियामकाः अवदन्

नियामकाः अपि अवदन् यत् अनुपालनस्य प्रकरणे तेषां प्रथमं प्रारम्भिकं निष्कर्षं स्वीकृतम् अस्ति।

“पुनः च एप्पल् विषये अस्ति। एप्पल् एप् स्टोरतः बहिः विकल्पान् प्रति उपयोक्तृन् प्रेषयितुं तेषां नूतनाः शर्ताः DMA आवश्यकताभ्यः न्यूनाः भवन्ति इति अनेकेषु उपायानां विषये। यथा ते तिष्ठन्ति तथा वयं मन्यामहे यत् एते नूतनाः शर्ताः एप्-विकासकानाम् अन्त्य-उपयोक्तृभिः सह स्वतन्त्रतया संवादं कर्तुं, तेषां सह अनुबन्धं कर्तुं च न अनुमन्यन्ते” इति ते अजोडन् |.