संयुक्तप्रमुखाः अवदन् यत् तेषां प्रक्षेपणं ज्ञातं किन्तु विश्लेषणं प्रचलति इति वदन् अधिकविवरणं न दत्तम्।

उत्तरकोरिया-देशेन बुधवासरे पूर्वसागरं प्रति बैलिस्टिक-क्षेपणास्त्रस्य प्रहारस्य अनन्तरं नवीनतमं प्रक्षेपणं जातम् इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति ।

उत्तरकोरियादेशेन बहुशिखानां क्षेपणास्त्रपरीक्षणं सफलतया कृतम् इति दावान् अकरोत्, परन्तु दक्षिणकोरियादेशः तत् दावान् अङ्गीकृतवान् यत् क्षेपणास्त्रस्य वायुना विस्फोटः जातः इति कारणेन प्रक्षेपणं विफलम् अभवत्।