नवीदिल्ली, एनसीडब्ल्यू प्रमुखा रेखा शर्मा सर्वोच्चन्यायालयस्य महत्त्वपूर्णनिर्णयस्य स्वागतं कृतवती यत् मुस्लिममहिलानां भरणपोषणं प्राप्तुं अधिकारं पुष्टयति यत् एषः निर्णयः सर्वेषां महिलानां कृते लैङ्गिकसमानतां न्यायं च सुनिश्चित्य, तेषां धर्मस्य परवाहं न कृत्वा, महत्त्वपूर्णं कदमम् अस्ति।

सर्वोच्चन्यायालयेन बुधवासरे निर्णयः कृतः यत् मुस्लिममहिला आपराधिकप्रक्रियासंहितायां (CrPC) धारा १२५ इत्यस्य अन्तर्गतं भर्तुः भरणपोषणं याचयितुम् अर्हति, यत् धर्मस्य परवाहं विना सर्वासु विवाहितमहिलेषु प्रयोज्यम् अस्ति।

शर्मा इत्यनेन निर्णयस्य स्वागतं कृतम्।

"अहं सर्वोच्चन्यायालयस्य महत्त्वपूर्णनिर्णयस्य पूर्णतया स्वागतं करोमि यत् मुस्लिममहिलानां सीआरपीसी-धारा १२५ इत्यस्य अन्तर्गतं भरण-पोषणं प्राप्तुं अधिकारस्य पुष्टिं करोति। एषः निर्णयः सर्वेषां महिलानां कृते लैङ्गिकसमानतां न्यायं च सुनिश्चित्य, तेषां धर्मस्य परवाहं न कृत्वा, महत्त्वपूर्णं सोपानम् अस्ति" इति सा अवदत् .

“कोऽपि स्त्रियं विधिना आश्रयं रक्षणं च विना न त्यक्तव्यमिति सिद्धान्तं पुष्टयति । एनसीडब्ल्यू महिलानां अधिकारानां वकालतुं प्रतिबद्धः अस्ति तथा च भारते प्रत्येकायाः ​​महिलायाः न्यायः प्रवर्तते इति सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति इति शर्मा अवदत्।

पीठिका अवदत् यत् भरणपोषणं दानं न अपितु विवाहितानां महिलानां अधिकारः अस्ति तथा च सर्वासु विवाहितस्त्रीषु धर्मं न कृत्वा प्रयोज्यम्।

शीर्षन्यायालयेन एकस्य मोहम्मद अब्दुलसमदस्य याचिका अङ्गीकृता, यः तेलङ्गाना उच्चन्यायालयस्य परिवारन्यायालयस्य भरणपोषण-आदेशे हस्तक्षेपं कर्तुं न अस्वीकृत्य आदेशं चुनौतीं दत्तवान्।

तस्य तर्कः अस्ति यत् तलाकप्राप्तः मुस्लिममहिला सीआरपीसी-धारा १२५ इत्यस्य अन्तर्गतं भरणपोषणस्य अधिकारिणी नास्ति, तस्मात् मुस्लिममहिला (तलाकस्य अधिकारस्य रक्षणम्) अधिनियमस्य १९८६ इत्यस्य प्रावधानानाम् आह्वानं कर्तव्यम् अस्ति