नवीदिल्ली, सुशासनस्य राष्ट्रियकेन्द्रेण श्रीलङ्कादेशस्य ४१ सिविलसेवकानां प्रशिक्षणं आरब्धम् यत् तेषां भारतस्य परिवर्तनकारीनीतिषु यथा सेवाधिकारः, सर्वेषां कृते आवासः, अन्येषां मध्ये डिजिटलप्रौद्योगिक्याः लाभः च प्राप्तुं सहायता भवति इति एकस्य... आधिकारिकं वक्तव्यं जारीकृतम् o मंगलवासरे।

एनसीजीजी द्वारा मे १३ तः २४ पर्यन्तं मसूरीनगरे आयोजितः श्रीलङ्कस्य वरिष्ठसिविलसेवकानां कृते तृतीयः क्षमतानिर्माणकार्यक्रमः इति उक्तम्।

कार्यक्रमे पीएम कार्यालय, राष्ट्रपति सचिवालय, राष्ट्रपुलिस आयोग विभाग, घूस ओ भ्रष्टाचार के आरोपों के अन्वेषण आयोग, राष्ट्रीय लेखापरीक्षा कार्यालय, आईटी प्रबन्धन विभाग तथा वित्त मन्त्रालय इत्येतयोः मध्ये श्रीलङ्कातः ४१ वरिष्ठाः सिविलसेवकाधिकारिणः भागं गृह्णन्ति अन्ये इति वचनेन उक्तम् ।

एनसीजीजी, प्रशासनिकसुधारविभागस्य (DARPG) अन्तर्गतं स्वायत्तसंस्था, प्रकाशननीतिः, शासनं, सुधारः, क्षमतानिर्माणं च क्षेत्रेषु कार्यं कर्तुं अनिवार्यम् अस्ति

एनसीजीजी इत्यस्य प्रयत्नाः ‘वसुधैव कुतुम्बकम्’ अर्थात् “विश्वः एकः परिवारः” इति भारतीयदर्शनेन सह सङ्गताः सन्ति तथा च द्विपक्षीयसम्बन्धं सुदृढं कर्तुं अन्यैः देशैः सह सहकार्यं पोषयितुं च बलं ददाति इति th कार्मिकमन्त्रालयेन जारीकृते वक्तव्ये उक्तम्।

एनसीजीजी इत्यस्य महानिदेशकः डीएआरपीजी इत्यस्य सचिवः च वी श्रीनिवासः सत्रस्य उद्घाटनं कृत्वा श्रीलङ्कादेशस्य चतुर्दशवरिष्ठसिविलसेवकाधिकारिणां प्रथमक्षमतानिर्माणकार्यक्रमे सी लङ्का, अनुरा दिस्सनायके।

श्रीनिवासः स्वसम्बोधने शासनप्रथासु भारतस्य श्रीलङ्कायाः ​​च समानतासु, परस्परशिक्षणस्य सम्भावनायां च बलं दत्तवान् ।

सः सर्वकारस्य नागरिकानां च मध्ये निकटसम्बन्धं पोषयितुं बलं दत्तवान् ।

"अस्याः दृष्टेः केन्द्रं 'अधिकतमशासनं, न्यूनतमसर्वकारः' इति अवधारणा अस्ति, यत्र नागरिककेन्द्रितदृष्टिकोणेन डिजिटलरूपेण चालितशासनस्य उपरि बलं दत्तम् अस्ति" इति वक्तव्ये उक्तम्।

कार्यक्रमः कौशलविकासकृषिः, आपदाप्रबन्धनम्, आयुष्मभारतप्रधानमन्त्रीजनआरोग्ययोजना इत्यादीनां स्वास्थ्यसेवापरिकल्पनासु विशिष्टनीतिक्षेत्रेषु गहनतया गच्छति।

प्रतिभागिनः परिवर्तनकारीनीतिषु अन्वेषणं प्राप्नुयुः यथा राइट् टी सेवा, सर्वेषां कृते आवासः, डिजिटल इण्डिया उपक्रमः च इति।

अपि च, कार्यक्रमे सुशासनस्य साधनरूपेण पर्यावरण-अनुकूल-स्मार्ट-नगर-आधारस्य योजना, तथा च लैङ्गिक-विकासस्य विषये सत्राणि प्रस्तावितानि इति वक्तव्ये उक्तम्।

"भावनात्मकगुप्तचरं, भू-अभिलेख-प्रबन्धनं, राष्ट्रियसुरक्षा च विस्तरेण अन्वेषितम्। तदतिरिक्तं भारते भारत-श्रीलङ्का-सम्बन्धेषु च निर्वाचनप्रबन्धनविषये सत्रेषु रणनीतिशासनक्षेत्रेषु प्रतिभागिनां अवगमनं समृद्धम् अभवत्," इति अत्र अजोडत्।

कार्यक्रमे देहरादूननगरस्य इन्दिरागान्धीराष्ट्रीयवनअकादमी (IGNFA) तथा वनसंशोधनसंस्था (FRI) इत्यादीनां प्रतिष्ठितसंस्थानां विसर्जनात्मकक्षेत्रभ्रमणं अपि भवति, येन शासनतन्त्राणां व्यावहारिकं संपर्कं प्राप्यते इति वक्तव्ये उक्तम्।

एनसीजीजी विदेशमन्त्रालयेन (एमईए) सह साझेदारीरूपेण १७ देशानाम् सिविलसेवकानां प्रशिक्षणं प्रदत्तवान् अस्ति, यथा- बाङ्गलादेशः, केन्या, तंजानिया ट्यूनीशिया, सेशेल्स्, गाम्बिया, मालदीवः, श्रीलङ्का, अफगानिस्तान, लाओस्, वियतनामनेपालः, भूटान, म्यान्मार, इथियोपिया, इरिट्रिया, कम्बोडिया च इति तत्र उक्तम्।