कोहिमा, एनडीपीपी नागादेशस्य आस्थायाः परिचयस्य च सह कदापि सम्झौतां न करिष्यति नागालैण्डस्य मुख्यमन्त्री नेइफिउ रियो सोमवासरे अवदत्।

पीपुल्स डेमोक्रेटिक एलायन्स् (पीडीए) इत्यस्य समन्वयसभां सम्बोधयन् रियो इत्यनेन उक्तं यत् एनडीपीपी इत्यस्य चुम्बेन् मरी राज्यस्य कृते "समीचीनः उम्मीदवारः" अस्ति।

सः अवदत् यत् काङ्ग्रेसस्य राज्ये कोऽपि विधायकः नास्ति, परन्तु अद्यापि भाजपायाः "अल्पसंख्यकविरोधी ईसाईविरोधी अत्याचाराः" वीणावादनं कृत्वा एकान्तलोकसभासीटस्य कृते युद्धं कुर्वन् अस्ति, यस्य "केचन सत्याः भवेयुः किन्तु केचन प्रचाराः सन्ति "" ।

सः अवदत् यत् एनडीपीपी अल्पसंख्याकानां अधिकाराय, ईसाईजनानाम् कल्याणाय च सर्वदा तिष्ठति।

"नागालैण्ड् संसाधनसंकटराज्यम् अस्ति, तस्य केन्द्रसर्वकारस्य उपरि निर्भरं भवितुम् अर्हति" इति सः अवदत्, अन्याः अपि समस्याः सन्ति, यत्र th अनवधानं नागाराजनैतिकविषयः अपि अस्ति इति टिप्पणीं कृतवान्

"केचन अपराधिनः भवेयुः" इति वदन् रियो इत्यनेन उक्तं यत् केन्द्रस्य कल्याणकारीनीतयः प्रशंसनीयाः सन्ति।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी अतीव दूरदर्शी नेता अस्ति, सः सर्वदा सर्वेषां कृते समानविकासस्य विषये विचारं कृतवान्।

"भाजपा स्वयमेव ३०० ​​तः अधिकानि आसनानि, स्वसहभागिभिः सह ४०० तः अधिकानि आसनानि प्राप्तुं कार्यं कुर्वती अस्ति, यदा तु काङ्ग्रेसस्य स्थितिः अतीव दुर्गता अस्ति तथा च तस्याः इन्डी-खण्डः स्थिरः नास्ति" इति सः अवदत्।

"अस्माभिः सावधानीपूर्वकं निर्णयः करणीयः, बहुमतगठबन्धने भवितुं अस्माकं सांसदं प्रेषयितव्यं च" इति सः निर्वाचकान् मुरी इत्यस्मै मतदानं कर्तुं आह्वानं कुर्वन् अवदत्।

सः दावान् अकरोत् यत् यदा केन्द्रे काङ्ग्रेसपक्षः सत्तां प्राप्नोति स्म तदा तया नागालैण्ड्-देशस्य कृते किमपि न कृतम् ।

सः अवदत् यत्, "एतेन रेलमार्गस्य, २००३ तमे वर्षे भाजपा-सर्वकारेण अनुमोदितस्य चतुःलेन-दीमापुर-कोहिमा-मार्ग-परियोजनायाः च धनं स्थगितम्, तथा च राष्ट्रपति-नियमः i २००८ अपि आरोपितः

नागालैण्ड्-देशे एकल-लोकसभा-सीटस्य कृते त्रयः अभ्यर्थिनः मैदानस्य मध्ये सन्ति tha 19 अप्रैल-दिनाङ्के मतदानं करिष्यति।काङ्ग्रेसेन एस सुपोङ्गमेरेन् जमीरं स्थापितं, यदा तु एकः निर्दलीयः उम्मीदवारः हैयथुङ्ग तुङ्गोए लोथा अपि प्रतिस्पर्धां कुर्वन् अस्ति।