मुम्बई- महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः मंगलवासरे विपक्षस्य "भाजपा संविधानं परिवर्तयिष्यति" इति प्रचारस्य दोषं दत्तवान् यत् एनडीए-अभ्यर्थीनां कतिपयेषु सीटेषु पराजयः अभवत्।

पराजयं वस्तुतः स्वीकृत्य फडनाविस् आगामिषु विधानसभानिर्वाचने आत्मनिरीक्षणं कृत्वा हानिः क्षतिपूर्तिं करिष्यति इति अवदत्।

"परिणामानां दुर्भाग्यपूर्णं परिणामः अस्ति यत् वयं संविधानं परिवर्तयिष्यामः इति प्रचारद्वारा विपक्षः आसनानि प्राप्तुं प्रयतितवान्। परन्तु निर्वाचनेषु जनानां जनादेशः यथा वर्तते तथा स्वीकृतः भवितुम् अर्हति। वयं गहनं आत्मनिरीक्षणं करिष्यामः, अस्माकं च करिष्यामः।" own reforms.अग्रे विधानसभानिर्वाचने पराजयः” इति फडनाविस् ट्विट्टरे ट्वीट् कृतवान्।

परन्तु भाजपा-वरिष्ठनेता उक्तवान् यत्, निर्वाचने जनाः प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य दृढतया समर्थनं कृतवन्तः।

महाराष्ट्रे ४८ लोकसभासीटेषु भाजपा, एकनाथशिण्डेनेतृत्वेन शिवसेना, अजीतपवारस्य राकांपा च समाविष्टं सत्ताधारी महायुतिगठबन्धनं तासु १० सीटेषु षट् सीटेषु विजयं प्राप्तवान् यस्य परिणामः अद्यावधि घोषितः अस्ति। अन्येषु १७ निर्वाचनक्षेत्रेषु सा अग्रणी आसीत् ।

विपक्षी महाविकास अघाडी (एमवीए) चत्वारि सीटानि जित्वा अन्येषु २७ सीटेषु अग्रणीः अस्ति।पाल्घर, सतारा, रत्नागिरी-सिन्धुदुर्ग निर्वाचनक्षेत्रेषु अद्यावधि भाजपा विजयी उद्भूतः अस्ति तथा च १० निर्वाचनक्षेत्रेषु अग्रणी अस्ति।

फडणवीसः अवदत् यत्, "उत्तरप्रदेशे महाराष्ट्रे च वयं कानिचन आसनानि हारितवन्तः। पश्चिमबङ्गदेशे वयं उत्तमं परिणामं अपेक्षितवन्तः। यदि तत् अभवत् तर्हि केवलं भाजपा ३१० आसनानि प्राप्नुयात्।

सः दावान् अकरोत् यत् भाजपायाः आसनानां संख्या भारतीयगठबन्धनस्य संयुक्तासनानां अपेक्षया अधिका अस्ति।आन्ध्रप्रदेशे तेलुगुदेशमपक्षस्य, ओडिशानगरस्य भाजपाकार्यकर्तृणां च विजये साहाय्यं कृतवन्तः इति दलकार्यकर्तृभ्यः अपि अभिनन्दनं कृतवान्।

फडणवीसः अवदत् यत्, "नरेन्द्रमोदी तृतीयवारं प्रधानमन्त्री भविष्यति यतोहि मतदाताः तस्य समर्थनं कृतवन्तः।"

उल्लेखनीयं यत् २०१९ तमस्य वर्षस्य सामान्यनिर्वाचने भाजपा २५ सीटेषु २३ सीटेषु विजयं प्राप्तवती, तस्याः पूर्वसहयोगिनः शिवसेना (अविभक्त) १८ निर्वाचनक्षेत्रेषु विजयं प्राप्तवती