नवीदिल्ली, भारतीयवायुसेनाप्रमुखः वायुमुख्यमार्शल वी आर चौधरी शुक्रवासरे अत्र राष्ट्रिययुद्धस्मारकसङ्केले आयोजिते कुमारीनिवेशसमारोहे बलस्य त्रयाणां वायुयोद्धानां कृते 'युधसेवापदकं' प्रदत्तवान् इति अधिकारी अवदत्।

भारतीयवायुसेना (IAF) इत्यनेन उक्तं यत् त्रयाणां वर्गानां अन्तर्गतं कुलम् ५१ पुरस्काराः प्रदत्ताः -- त्रीणि युद्धसेवपदकानि, सप्त वायुसेनापदकानि (गैलेन्ट्री), १३ वायुसेनापदकानि, २८ विशिष्सेवापदकानि च।

एषा "प्रथमवारं" अस्ति यत् कस्यापि सेवायाः निवेशसमारोहः राष्ट्रिययुद्धस्मारकस्य (NWM) परिसरे आयोजितः इति तया विज्ञप्तौ उक्तम्।

२०२३ तमे वर्षे आईएएफ-सङ्घस्य इन्वेस्टिचर्-समारोहः वायुसेना-सभाशाला i दिल्ली-नगरस्य सुब्रोटो-उद्याने आयोजितः ।

अस्मिन् वर्षे इण्डिया गेट् परितः th NWM परिसरस्य भागः परमयोधास्थानस्य समीपे एव समारोहः आयोजितः।

एनडब्ल्यूएम-सङ्घस्य अमरचक्रे माल्यार्पणं कृत्वा पुरस्कारप्राप्तैः थ देशस्य पतितानां नायकानां श्रद्धांजलिः कृत्वा समारोहस्य आरम्भः अभवत् इति वक्तव्ये उक्तम्।

तदनन्तरं IAF-प्रमुखेन राष्ट्रपतिपुरस्काराः प्रदत्ताः ।

युद्धसेवापदकप्राप्ताः सन्ति -- Gp Capt Sameer Sharma, Wg Cdr Vina Vija Marwadkar तथा Wg Cdr Anurag Saxena इति IAF इत्यनेन उक्तम्।

"अपवादात्मकसाहसस्य" कृते वायुसेनापदकं (Gallantry) दीयते ।

IAF द्वारा साझा पुरस्कारप्राप्तानाम् आधिकारिकसूच्यानुसारं तेषु त्रयः सेवानिवृत्ताः वायुयोद्धाः सन्ति।

एयर चीफ मार्शल चौधरी पुरस्कारप्राप्तानाम् प्रत्येकस्य वीरकर्मणां प्रशंसाम् अकरोत्, आईएएफ-सङ्घस्य सत्यतमपरम्परासु विशिष्टसेवायाः च प्रशंसाम् अकरोत्।

पुरस्कारप्राप्तानाम् अतिथिभिः सह आईएएफ-सङ्घस्य वरिष्ठवायुयोद्धानां च सह, इवेन् पर्यटकैः प्रेक्षकैः च अपि दृष्टः, येन एतत् यथार्थतया जनानां आयोजनं जातम् इति वक्तव्ये उक्तम्।