एआइ कम्पनीयाः अनुसारं ‘OpenAI o1 model’ इत्यस्य प्रशिक्षणं दत्तवान् यत् ते प्रतिक्रियायाः पूर्वं समस्यानां विषये अधिकं समयं व्यतीतुं शक्नुवन्ति, यथा व्यक्तिः करोति । प्रशिक्षणद्वारा ते स्वचिन्तनप्रक्रियायाः परिष्कारं कर्तुं, भिन्नानि रणनीतयः प्रयतन्ते, स्वस्य त्रुटिं च ज्ञातुं शिक्षन्ति ।

नूतन एआइ-प्रतिरूपस्य उपयोगः स्वास्थ्यसेवा-शोधकैः कोशिका-अनुक्रमण-दत्तांशस्य टिप्पणीं कर्तुं, भौतिकशास्त्रज्ञैः क्वाण्टम-प्रकाशशास्त्रस्य कृते आवश्यकानि जटिल-गणितीय-सूत्राणि जनयितुं, बहु-चरणीय-कार्यप्रवाहस्य निर्माणाय, निष्पादनाय च सर्वेषु क्षेत्रेषु विकासकैः कर्तुं शक्यते

“अस्माभिः एआइ-माडलस्य नूतना श्रृङ्खला विकसिता यत् तेषां प्रतिक्रियायाः पूर्वं चिन्तने अधिकं समयं व्यतीतुं विनिर्मितम् अस्ति । ते जटिलकार्यद्वारा तर्कं कर्तुं शक्नुवन्ति, विज्ञानस्य, कोडिंग्, गणितस्य च पूर्वमाडलानाम् अपेक्षया कठिनतरसमस्यानां समाधानं कर्तुं शक्नुवन्ति” इति कम्पनी अजोडत् ।

परीक्षणेषु भौतिकशास्त्रे, रसायनशास्त्रे, जीवविज्ञाने च चुनौतीपूर्णेषु बेन्चमार्ककार्येषु पीएचडी-छात्राणां सदृशं प्रतिरूपं कार्यं करोति ।

“गणित-कोडिंग्-विषये अपि अयं उत्कृष्टः इति अस्माभिः ज्ञातम् । अन्तर्राष्ट्रीयगणितओलम्पियाडस्य (IMO) योग्यतापरीक्षायां GPT-4o इत्यनेन केवलं 13 प्रतिशतं समस्यानां सम्यक् समाधानं कृतम्, यदा तु तर्कप्रतिरूपेण 83 प्रतिशतं स्कोरः प्राप्तः” इति ओपनएआइ अवदत्।

प्रतियोगितासु कोडिंग् क्षमतानां मूल्याङ्कनं कृत्वा कोडफोर्स्स् स्पर्धासु ८९तमं प्रतिशतं प्राप्तम् ।

प्रारम्भिकप्रतिरूपत्वेन अस्मिन् अद्यापि बहवः विशेषताः नास्ति येन ChatG उपयोगी भवति, यथा सूचनायै जालपुटे ब्राउज् करणं, सञ्चिकाः चित्राणि च अपलोड् करणं च

परन्तु जटिलतर्ककार्यस्य कृते एषा महत्त्वपूर्णा उन्नतिः अस्ति तथा च एआइ क्षमतायाः नूतनस्तरस्य प्रतिनिधित्वं करोति ।

“एतत् दृष्ट्वा वयं काउण्टरं पुनः १ इति पुनः सेट् कुर्मः, अस्याः श्रृङ्खलायाः नाम OpenAI o1 इति स्थापयामः” इति कम्पनी अवदत् ।

‘तर्क’-श्रृङ्खलायां सस्तां प्रतिरूपं अपि विकसितवान्, यस्य नाम OpenAI o1-mini इति, यत् द्रुततरं तर्क-प्रतिरूपम् अस्ति यत् कोडिंग्-क्षेत्रे विशेषतया प्रभावी अस्ति

लघुतरमाडलरूपेण o1-mini o1-पूर्वावलोकनात् ८० प्रतिशतं सस्ता अस्ति, येन तर्कस्य आवश्यकता भवति परन्तु व्यापकविश्वज्ञानस्य आवश्यकता नास्ति, तेषां अनुप्रयोगानाम् कृते एतत् एकं शक्तिशाली, व्यय-प्रभावी मॉडलं भवति