नवीदिल्ली [भारत] एडिटिव् मैन्युफैक्चरिंग् (एएम) इत्यस्य आलिंगनेन विनिर्माणदक्षतायाः उन्नतस्तरस्य सुविधा भविष्यति तथा च अनेकक्षेत्रेषु नूतनानां विपण्यानाम् आकर्षणे सहायता भविष्यति इति गुरुवासरे एकः वरिष्ठः अधिकारी अवदत्।

अत्र प्रथमस्य राष्ट्रिय-एडिटिव-निर्माण-संगोष्ठी (NAMS) - 2024 इत्यस्य उद्घाटनं कृत्वा इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्रालयस्य (MeitY) सचिवः एस कृष्णानः अपि अवदत् यत् राष्ट्रिय-एडिटिव-निर्माण-केन्द्रं (NCAM), हैदराबाद-नगरं विविधैः सह सम्बद्धं कर्तुं प्रयत्नाः करणीयाः अन्ये संस्थाः अस्मिन् उदयमानप्रौद्योगिक्यां संलग्नाः यन्त्राणि, सामग्रीः, सॉफ्टवेयरं वा उत्पादं वा विकसितुं दृढजालस्य विकासाय।

सः अवदत् यत् एतेन उद्योगस्य अधिकप्रभावितायाः सुविधा भविष्यति येन अधिकतमं लाभं संवर्धितं भविष्यति, तदतिरिक्तं देशस्य कृते अधिकतमं ए.एम.

आयोजने एडिटिव् मैन्युफैक्चरिंग् लैण्डस्केप् रिपोर्ट् इत्यस्य विमोचनं कृतम् । स्वदेशीयरूपेण विकसितस्य योजकनिर्माणयन्त्रस्य अनावरणं कृतम् ।

कृष्णनः स्वभाषणे बोधयति यत् अनेके क्षेत्राणि सन्ति, यत्र ए.एम.

ए एम इति सङ्गणकनियन्त्रितपद्धतिः सामग्रीनिक्षेप्य त्रिविमवस्तूनि निर्मातुं, प्रायः स्तररूपेण ।

आधिकारिकविज्ञप्त्यानुसारं २०२२ तमे वर्षे विमोचिता एडिटिव् विनिर्माणस्य राष्ट्रियरणनीतिः (NSAM) औद्योगिकवृद्धिं, नवीनतां, समावेशीविकासं च चालयितुं अस्याः परिवर्तनकारीप्रौद्योगिक्याः पूर्णक्षमतायाः सदुपयोगं कर्तुं उद्दिश्य व्यापकदृष्टिं मूर्तरूपं ददाति

एतावता एएम-प्रौद्योगिकीनां परिनियोजनाय विकासाय च समर्पिताः सप्तकेन्द्राः एएम-पारिस्थितिकीतन्त्रं सशक्तं कर्तुं विविधहितधारकान् सक्रियरूपेण सम्मिलितं कृत्वा जीवन्त-केन्द्ररूपेण कार्यं कुर्वन्ति, तथा च, ऑप्टिकल-चिप्-पैकेजिंग्, ऑप्टिकल्-कम्प्यूटिङ्ग्-चिप्स्, इलेक्ट्रॉनिक्स-इत्यादीनां निर्माणे अग्रणी-प्रौद्योगिकीनां उन्नतिं अग्रणीः सन्ति घटकाः, चिकित्सायन्त्राणि, खाद्य 3D मुद्रणं नवीकरण ऊर्जा उत्पादाः च।

NAMS-2024 इत्यस्मिन् उद्योगस्य, शिक्षाशास्त्रस्य, सर्वकारस्य च इत्यादीनां विविधहितधारकाणां सहभागिता दृष्टा अस्ति ।