ब्रेन ट्यूमर रिसर्च सेण्टर आफ् एक्सीलेन्स इत्यस्य विश्वविद्यालयस्य वैज्ञानिकाः एकं नैदानिकपरीक्षणं कुर्वन्ति यत् एतत् द्रष्टुं शक्यते यत् एण्टी-रेट्रोवायरल औषधानि रिटोनाविर् तथा लोपिनाविर् इत्येतयोः उपयोगेन न्यूरोफाइब्रोमेटोसिस् २ (NF2) रोगिणां सहायता कर्तुं शक्यते वा इति।

दुर्लभा वंशानुगत आनुवंशिकस्थित्या श्वानोमा (यस्मिन् ध्वनिक न्यूरोमा अपि अन्तर्भवति), एपेण्डाइमोमा, मेनिन्जियोमा इत्यादीनां अर्बुदानां कारणं भवति ये मस्तिष्कस्य परितः झिल्लीयां विकसिताः भवन्ति

"एतत् NF2 सम्बद्धानां अर्बुदानां प्रणालीगतचिकित्सायाः दिशि प्रथमं सोपानं भवितुम् अर्हति, येषां रोगिणां NF2 उत्तराधिकारः प्राप्तः, बहुविधाः अर्बुदाः च विकसिताः, तथैव येषां रोगिणां एकवारं NF2 उत्परिवर्तनं भवति, फलतः अर्बुदः विकसितः च, " इति चिकित्सापरीक्षायाः नेतृत्वं कुर्वन् प्रोफेसरः ओलिवर हनेमैन् अवदत् ।

"यदि परिणामाः सकारात्मकाः सन्ति तथा च शोधं बृहत्तरं चिकित्सापरीक्षणं रूपेण विकसितं भवति तर्हि एतस्याः रोगिणां कृते एषः महत्त्वपूर्णः परिवर्तनः भविष्यति, येषां कृते प्रभावी चिकित्सा नास्ति" इति सः अजोडत्।

एकवर्षं यावत् चलितस्य परीक्षणस्य कालखण्डे रोगिणः औषधद्वयेन ३० दिवसान् यावत् चिकित्सां कर्तुं पूर्वं ट्यूमरबायोप्सी, रक्तपरीक्षा च करिष्यन्ति।

ततः तेषां अन्यत् बायोप्सी, रक्तपरीक्षा च भविष्यति यत् औषधसंयोजनं अर्बुदकोशिकासु प्रवेशं कर्तुं सफलः अभवत्, तस्य अभिप्रेतप्रभावः च अभवत् वा इति निर्धारयिष्यन्ति इति शोधकर्तारः व्याख्यातवन्तः।