एतत् अधिग्रहणं एक्सेन्चरस्य वर्धमानं सिलिकॉन् डिजाइनं अभियांत्रिकीक्षमतां च वर्धयिष्यति इति कम्पनी विज्ञप्तौ उक्तवती।

एक्सेलमैक्स उपभोक्तृयन्त्रेषु, आँकडाकेन्द्रेषु, कृत्रिमबुद्धिषु, कम्प्यूटेशनलमञ्चेषु च उपयुज्यमानं कस्टम् सिलिकॉन् समाधानं प्रदाति यत् एज एआइ परिनियोजनं सक्षमं करोति, वाहन, दूरसञ्चार, उच्चप्रौद्योगिकी उद्योगेषु ग्राहकानाम् कृते।

Accenture इत्यस्य समूहस्य मुख्यकार्यकारी-Technology इति कार्तिक नारायन् इत्यनेन उक्तं यत् Excelmax इत्यस्य अधिग्रहणेन “सिलिकॉन् डिजाइनस्य विकासस्य च प्रत्येकस्मिन् पक्षे अस्माकं विशेषज्ञतां वर्धयति — अवधारणातः उत्पादनपर्यन्तं — अतः वयं अस्माकं ग्राहकानाम् नवीनतां ईंधनं दातुं, विकासं चालयितुं च सहायं कर्तुं शक्नुमः।”.

2019 तमे वर्षे स्थापितं Excelmax अनुकरणं, वाहनचालनं, भौतिकं डिजाइनं, एनालॉग्, तर्कनिर्माणं तथा सत्यापनम् इत्यादिषु प्रमुखक्षेत्रेषु Accenture मध्ये प्रायः 450 व्यावसायिकान् योजयिष्यति, वैश्विकग्राहकानाम् एज कम्प्यूटिंग् नवीनतां त्वरितुं सहायतां कर्तुं Accenture इत्यस्य क्षमतां विस्तारयिष्यति।

“अस्माकं ध्यानं सदैव अस्माकं वैश्विकग्राहकानाम् कृते अनुरूपं समाधानं प्रदातुं सर्वोत्तमप्रतिभायाः विकासे एव आसीत् यत् तेषां प्रतिस्पर्धात्मकलाभस्य निर्माणे, निर्वाहने च सहायकं भवति” इति एक्सेलमैक्स टेक्नोलॉजीजस्य संस्थापकः मुख्यकार्यकारी च शेखर पाटिल् अवदत्।

“एक्सेन्चर-सङ्गठनेन अस्माभिः नवीनतायाः अग्रणीः भवितुं शक्यते, अस्माकं ग्राहकानाम् अस्माकं जनानां च कृते नूतनाः रोमाञ्चकारीः च अवसराः प्राप्यन्ते” इति सः अजोडत्

अर्धचालकविपण्ये सिलिकॉन् डिजाइन-इञ्जिनीयरिङ्गस्य माङ्गल्याः उदयः भवति, यत् आँकडा-केन्द्रस्य प्रसारेन, एआइ-एज-कम्प्यूटिङ्ग्-इत्यस्य च वर्धमानेन उपयोगेन च चालितम् अस्ति

एक्सेन्चर इत्यनेन एतत् अधिग्रहणं २०२२ तमे वर्षे कनाडादेशस्य सिलिकॉन् डिजाइनसेवाकम्पनी XtremeEDA इत्यस्य योजनानन्तरं भवति ।