एकस्मिन् सोशल मीडिया पोस्ट् मध्ये धीनाकरन् थेनी मण्डलस्य एकस्य अभियांत्रिकी महाविद्यालयस्य पूर्वकर्मचारिणः गिरफ्तारीविषये मीडिया रिपोर्ट् इत्यस्य उल्लेखं कृतवान् यतः सः यस्मिन् क्षेत्रे ईवीएम संगृहीताः सन्ति तस्मिन् क्षेत्रे अतिक्रमणस्य प्रयासं कृतवान्। सः इरोड् तथा द निलगिरिस् जिल्हेषु पृथक् पृथक् घटनासु दृढकक्षेषु सीसीटीवी कवरेजस्य व्यत्ययस्य विषये अपि चिन्ताम् अव्यक्तवान्।

एएमएमके-नेता सशक्त-कक्ष्याणां निर्बाध-सीसीटीवी-कवरेजम् अपि याचितवान्, यत्र ईवीएम-गणनादिनपर्यन्तं संगृहीताः भवन्ति । सः इदमपि अवदत् यत् केन्द्रीयराज्यपुलिसकर्मचारिभिः रक्षितस्य परिसरे एकस्य व्यक्तिस्य प्रवेशस्य प्रयासः सीसीटीवीकवरेजस्य बाधां जनयन्तः तकनीकीविषयाः जनानां मनसि टी "शङ्काः" उत्पन्नाः।

लोकसभानिर्वाचनस्य मतदानं तमिलनाडुदेशे प्रथमचरणस्य समये, एप्रिलमासस्य १९ दिनाङ्के अभवत् ।मतगणना जूनमासस्य ४ दिनाङ्के भविष्यति।