राष्ट्रियराजधानीयां जुलै-मासस्य ३-४ दिनाङ्केषु आयोजिते अस्मिन् शिखरसम्मेलने सदस्यदेशाः विशेषज्ञाः च आतिथ्यं करिष्यन्ति यत्र भारतं कृत्रिमबुद्धिविषये वैश्विकसाझेदारी (जीपीएआई) इत्यस्य प्रमुखा अध्यक्षत्वेन भविष्यति इति सूचनाप्रौद्योगिकीमन्त्रालयेन विज्ञप्तौ उक्तम्।

शिखरसम्मेलने विज्ञानस्य, उद्योगस्य, नागरिकसमाजस्य, सर्वकाराणां, अन्तर्राष्ट्रीयसङ्गठनानां, शिक्षाशास्त्रस्य च प्रमुखानां अन्तर्राष्ट्रीय-एआइ-विशेषज्ञानाम् एकं मञ्चं प्रदातुं शक्यते यत् ते प्रमुख-एआइ-विषयेषु, चुनौतीषु च अन्वेषणं साझां कर्तुं शक्नुवन्ति |.

“एतत् आयोजनं एआइ-सम्बद्धानां उत्तरदायी-उन्नतिं प्रति सर्वकारस्य समर्पणं रेखांकयति, वैश्विक-एआइ-हितधारकाणां मध्ये सहकार्यं ज्ञान-आदान-प्रदानं च पोषयति” इति सूचना-प्रौद्योगिकी-मन्त्रालयः अवदत्

गतवर्षस्य डिसेम्बरमासे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे जीपीएआइ इत्यस्य नवीनदिल्लीघोषणा २८ देशैः सर्वसम्मत्या स्वीकृता।

घोषणा नूतनावकाशानां सदुपयोगं कर्तुं एआइ-विकासात्, परिनियोजनात्, उपयोगात् च उत्पद्यमानानां जोखिमानां न्यूनीकरणे केन्द्रीकृता अस्ति ।

जीपीएआई इत्यनेन सुनिश्चितं कृतं यत् एआइ स्पष्टतया उत्तरदायी च रक्षकमार्गैः सह कोटिकोटिजनानाम् गतिजसक्षमकः भवति।

सर्वकारस्य अनुसारं इण्डियाएआई मिशनस्य उद्देश्यं कम्प्यूटिंग्-परिवेषणं लोकतान्त्रिकं कृत्वा, डाटा-गुणवत्तां वर्धयित्वा, स्वदेशीय-एआइ-क्षमतानां विकासं कृत्वा, शीर्ष-ए.आइ परियोजनानि, नैतिक-एआइ-प्रवर्धनं च।

सूचनाप्रौद्योगिकीमन्त्रालयेन उक्तं यत्, “एतत् मिशनं भारतस्य एआइ पारिस्थितिकीतन्त्रस्य उत्तरदायी समावेशी विकासं निम्नलिखितसप्तस्तम्भानां माध्यमेन चालयति यत् वैश्विकइण्डियाएआइ शिखरसम्मेलनस्य मुख्यं केन्द्रं भविष्यति।”