नवीदिल्ली, अखिलभारतीयकिसानसभा (AIKS) (AIKS) (AIKS) (AIKS) (AIKS) (AIKS) (AIKS) इत्यनेन शनिवासरे लिञ्चिंग्, द्वेष-अपराधस्य विरुद्धं कठोर-कानूनस्य आग्रहः कृतः, यतः गतमासे छत्तीसगढ-नगरे कथितरूपेण जनसमूहेन अनुसरणं कृत्वा मारितानां त्रयाणां पशुपरिवहनकर्तृणां परिवारैः सह मिलित्वा।

शुक्रवासरे स्वस्य अखिलभारतीयकृषिश्रमिकसङ्घस्य सदस्यानां च प्रतिनिधिमण्डलेन पीडितानां परिवारैः सह मिलित्वा एआइकेएस-संस्थायाः विज्ञप्तौ एतत् "नियोजितहत्या" इति उक्तम्।

प्रतिनिधिमण्डलेन बनत-नगरे तहसिम-कुरैशी-परिवारयोः, उत्तरप्रदेशस्य लखनौती-ग्रामे चन्द-मियान्-सद्दाम-कुरेशी-परिवारयोः मिलित्वा एक-लक्ष-रूप्यकाणां चेक-पत्राणि प्रदत्तानि इति उक्तम्।

छत्तीसगढस्य महासमुन्द-रायपुर-सीमायाः महानदीसेतुसमीपे जूनमासस्य ७ दिनाङ्के पशुपरिवहनकर्तारः मारिताः आसन् ।

"नियोजितहत्याः ४ जून दिनाङ्के लोकसभानिर्वाचनस्य परिणामस्य घोषणायाः केवलं त्रयः दिवसाः अनन्तरं अभवन् यस्मिन् नरेन्द्रमोदी तथा भाजपा-एनडीए (राष्ट्रीय लोकतान्त्रिकगठबन्धन) च तृतीयवारं सत्तां प्राप्तवन्तौ, यद्यपि बहु- बहुमतं न्यूनीकृतम् अस्य अनन्तरं कतिपयेषु राज्येषु संघपरिवार-अपराधिभिः मुसलमानानां उपरि एतादृशाः आक्रमणाः अभवन्" इति एआइकेएस-संस्थायाः कथनम् अस्ति ।

प्रतिनिधिमण्डले राज्यसभासांसदः एआइएडब्ल्यूयू कोषाध्यक्षः वी सिवादसनः, ऐक्स अध्यक्षः अशोक धवले, महासचिवः विजू कृष्णन इत्यादयः आसन्।

तेषां सह उत्तरप्रदेशस्य ऐक्स-नेतारः आसन् ।

"अधुना यावत् तहसिमकुरैशी-परिवारस्य दर्शनार्थं कोऽपि सर्वकारीयः अधिकारी न गतः, यदा तु उपविभागीयदण्डाधिकारी लखनौती-ग्रामे द्वयोः परिवारयोः दर्शनं कृतवान् आसीत् । एतेभ्यः परिवारेभ्यः छत्तीसगढ-राज्यसर्वकारेण वा उत्तरप्रदेशस्य वा राज्यसर्वकारेण वा कोऽपि क्षतिपूर्तिः उपचारव्ययः वा न प्रदत्तः, उभयोः नेतृत्वे भाजपाद्वारा" इति वक्तव्ये उक्तम् ।

ऐक्स-सङ्घः छत्तीसगढ-सर्वकारेण प्रत्येकं परिवाराय एककोटिरूप्यकाणां क्षतिपूर्तिं, प्रत्येकस्य पीडितस्य एकस्य ज्ञातिजनस्य स्थायीकार्यं च आग्रहं कृतवान् ।

नियोजित-आक्रमणम् इति आरोपयन् एआइकेएस-संस्थायाः कथनमस्ति यत्, "छत्तीसगढ-घटना ७ जून-दिनाङ्के प्रातः २-३ वादनस्य मध्ये अभवत् यदा ११-१२ जनानां समूहः पशुभिः भारितस्य ट्रकस्य अनुसरणं कृतवान् -- सर्वे महिषाः, न तु एकः गोः - तथा महानदीसेतुस्थं ट्रकं स्थगयित्वा श्रमिकाणां उपरि आक्रमणं कृतवान् एषः पूर्वनियोजितहत्यायाः द्वेषापराधस्य च प्रकरणः अस्ति न तु जनसमूहस्य लिञ्चिंग् इति।

तया उक्तं यत् राज्यपुलिसः भारतीयदण्डसंहितायां धारा ३०४, ३०७ च अन्तर्गतं हत्यायाः प्रयासस्य दोषीहत्यायाः च प्राथमिकं पञ्जीकृतवान् यत् वर्षद्वयं यावत् व्याप्तं भवितुं शक्नोति इति अवधिपर्यन्तं वर्णनस्य दण्डं आकर्षयति, अथवा दण्डेन वा उभयत्र वा।

परन्तु हत्याविषये ३०२ धारा न समाविष्टा इति तत्र उक्तम्।

"एतेन छत्तीसगढपुलिसस्य उग्रसाम्प्रदायिकपक्षपातः प्रकाशितः। अस्मिन् प्रकरणे विलम्बेन गृहीतानाम् चतुर्णां मध्ये राजा अग्रवालः अस्ति, यः भाजयुमो (भारतीयजनतायुवामोर्चा) इत्यस्य जिलाप्रचारप्रमुखः अस्ति।

एआइकेएस इत्यनेन न्यायिकजाँचस्य आग्रहः अपि कृतः, द्वेषापराधस्य निरीक्षणार्थं कानूनस्य आह्वानं च कृतम् ।

"निर्वाचनोत्तरपरिदृश्ये सम्पूर्णे भारते मुसलमानानां विरुद्धं द्वेषापराधानां व्यापकवृद्धेः वर्तमानतरङ्गस्य प्रत्यक्षतया उत्तरदायी प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाहः च सन्ति। आरएसएस (राष्ट्रीयस्वयंसेवकसंघः) तस्य संगठनाः च निरन्तरं द्वेषं प्रेरयन्ति अल्पसंख्याकाः" इति कृषकसङ्गठनेन उक्तम्।

"ए.आई.के.एस.-सङ्घस्य दृढतया आग्रहः अस्ति यत् एनडीए-केन्द्रीय-सर्वकारः संसदः च मॉब-लिञ्चिंग्-द्वेष-अपराधानां विरुद्धं कठोर-कानूनं प्रवर्तयन्तु, कानून-भङ्गकानां विवेचनं, दोषीत्वं च शीघ्रं कर्तुं द्रुत-मार्ग-न्यायालयानाम् स्थापनां कुर्वन्तु, तथा च पशु-कृषकाणां, व्यापारिणां, श्रमिकाणां च हितस्य रक्षणं कुर्वन्तु पशुव्यापारः मांसोद्योगः च" इति अत्र अपि उक्तम् ।

संस्था स्वस्य सर्वेभ्यः ग्राम-तहसील-एककेभ्यः अपि आह्वानं कृतवती यत् ते "पशुकृषकाणां पशुपरिवहनकर्मचारिणां च विरुद्धं आरएसएस-प्रेरितानां द्वेष-अपराधानां" विरुद्धं विरोध-दिवसरूपेण जुलै-मासस्य २४ दिनाङ्कं आचरन्तु