लखनऊ, उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः गुरुवासरे १७ वैद्यान् विना सूचनां ड्यूटीतः अनुपस्थिताः इति कारणेन निष्कासितवान्।

एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये चिकित्सा-स्वास्थ्य-विभागस्य अपि धारकः पाठकः अवदत् यत् रोगिणां चिकित्सा, चिकित्सा च ईश्वरस्य सेवा अस्ति, तस्मिन् किमपि प्रमादः अनुशासनहीनता वा न भवितुम् अर्हति।

"जनसेवायाः, स्वास्थ्यसेवाप्रदानस्य च उत्तरदायित्वं प्राप्तुं महत् सौभाग्यम् अस्ति। रोगिणां सेवा ईश्वरस्य सेवा इव अस्ति। अस्मिन् किमपि प्रकारस्य प्रमादस्य, अनुशासनस्य वा स्थानं नास्ति।"

"मया चिकित्सा-स्वास्थ्य-प्रधानसचिवाय निर्देशाः दत्ताः यत् राज्यस्य विभिन्नेषु जिल्हेषु कार्यं कुर्वन्तः १७ चिकित्सापदाधिकारिणः सामान्यजनस्य कृते चिकित्सासेवाः प्रदातुं प्रमादं कृत्वा, सूचनां विना दीर्घकालं यावत् कर्तव्यात् अनुपस्थिताः इति कारणेन निष्कासिताः भवेयुः। पाठकः अवदत्।

सः तु विसर्जितानां वैद्यानां नामानि न साझां कृतवान् ।

यदा पृष्टः तदा एकः वरिष्ठः स्वास्थ्याधिकारी उपसीएमतः आदेशाः प्राप्ताः, यथाविधिप्रक्रियायाः अनुसरणं क्रियते इति पुष्टिं कृतवान्।