यथा ६ ए.एम. स्थानीयसमये उष्णकटिबंधीयतूफानः पुलासानः प्रशान्तमहासागरे मारियानाद्वीपस्य समीपे जलस्य उपरि आसीत् तथा च ३० कि.मी.प्रतिघण्टा (KMPH) वेगेन वायव्यदिशि गच्छति इति जापानमौसमविज्ञानसंस्थायाः सूचना अस्ति।

बुधवासरे ओकिनावा-प्रान्तस्य, कागोशिमा-प्रान्तस्य अमामी-प्रदेशस्य च समीपं आगन्तुं शक्नोति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

मंगलवासरे ओकिनावाक्षेत्रे ५४ कि.मी.प्रतिघण्टापर्यन्तं वायुः भविष्यति, यत्र ९० कि.मी.प्रतिघण्टापर्यन्तं वायुः भविष्यति इति अत्र उक्तम्।

बुधवासरस्य प्रातःपर्यन्तं २४ घण्टेषु ओकिनावा-क्षेत्रे ५० मिलीमीटर् यावत् वर्षा भविष्यति । गुरुवासरस्य प्रातःपर्यन्तं २४ घण्टासु अमामीक्षेत्रे १५० मिलीमीटर्, ओकिनावाक्षेत्रे १०० मिलीमीटर् यावत् वर्षा अपि भवितुम् अर्हति इति एजन्सी इत्यस्य सूचना अस्ति।

मौसमाधिकारिणः अवदन् यत् गुरुवासरपर्यन्तं तेषु प्रदेशेषु रूक्षसमुद्राः अपेक्षिताः सन्ति, येन जनाः उच्चतरङ्गाः, प्रचण्डवायुः, तूफानस्य लहरः, भूस्खलनं, निम्नक्षेत्रेषु जलप्लावनं च सजगः भवेयुः इति आग्रहं कृतवन्तः।