आधिकारिकवक्तव्ये अष्टौ महिलाः द्वौ पुरुषौ च पीडिताः इति उक्तम्। नगरस्य केन्द्रे स्थिते "एडल्टो मेयर" आवासीयसङ्कुलस्य स्थानीयसमये प्रातः ६:०० वादने एषा घटना अभवत् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

मोंटेवीडियो-अपघात-अनुसन्धान-विभागस्य अग्निशामकाः विशेषज्ञाः च प्रकोपस्य कारणस्य सहायार्थं, अन्वेषणार्थं च प्रेषिताः आसन् ।

गतसप्ताहात् आरभ्य उरुग्वेदेशे शीततरङ्गः भवति, प्रातःकाले शून्य डिग्री सेल्सियसतः न्यूनं भवति, दिवा तापमानं १० डिग्री अधिकं न भवति

पूर्वी उरुग्वेदेशस्य ट्रेइण्टा वाई ट्रेस् विभागस्य राजधानीनगरं ट्रेइण्टा वाई ट्रेस् मोंटेविडियोतः २८८ किलोमीटर् ईशानदिशि स्थितं २५,००० निवासिनः नगरम् अस्ति