६ जुलैपर्यन्तं इन्दौर-दिल्ली-विपण्येषु उरादस्य थोकमूल्येषु सप्ताहे सप्ताहे ३.१२ प्रतिशतं १.०८ प्रतिशतं च न्यूनता अभवत् घरेलुमूल्यानां सङ्गतिं कृत्वा आयातितस्य उरादस्य भूमिमूल्यानि अपि न्यूनतां गच्छन्ति इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

नाफेड् तथा एनसीसीएफ द्वारा मूल्यसमर्थनयोजनायाः (पीएसएस) अन्तर्गतं ग्रीष्मकालीन उराडस्य क्रयणं प्रचलति।

जुलैमासस्य ५ दिनाङ्कपर्यन्तं उराडस्य कृते रोपितं क्षेत्रं ५.३७ लक्षं हेक्टेर् यावत् अभवत्, यदा गतवर्षस्य तदनुरूपकालस्य ३.६७ लक्षं हेक्टेर् क्षेत्रं भवति स्म ९० दिवसीयस्य सस्यस्य अस्मिन् वर्षे स्वस्थं खरीफ-उत्पादनं भविष्यति इति अपेक्षा अस्ति ।

खरिफ-वजन-ऋतुतः पूर्वं नाफेड्, एनसीसीएफ-इत्यादीनां सर्वकारीय-संस्थानां माध्यमेन कृषकाणां पूर्व-पञ्जीकरणे महती गतिः अभवत् एते प्रयत्नाः खरिफ-ऋतौ कृषकान् दाल-उत्पादनं प्रति गन्तुं प्रोत्साहयितुं सर्वकारस्य रणनीत्याः भागः सन्ति, यत्र अस्मिन् क्षेत्रे आत्मनिर्भरतायाः लक्ष्यं भवति

केवलं मध्यप्रदेशे एनसीसीएफ-नाफेड्-माध्यमेन कुलम् ८,४८७ उराड-कृषकाः पञ्जीकरणं कृतवन्तः । इदानीं महाराष्ट्र, तमिलनाडु, उत्तरप्रदेशादिषु अन्येषु प्रमुखेषु उत्पादकराज्येषु क्रमशः २०३७, १६११, १६६३ कृषकाणां पूर्वपञ्जीकरणं दृष्टम्, येन एतेषु उपक्रमेषु व्यापकभागीदारी सूचिता अस्ति

एते उपायाः कृषकाणां उपभोक्तृणां च समर्थनं कुर्वन्तः विपण्यगतिशीलतायाः सन्तुलनार्थं सर्वकारस्य प्रतिबद्धतां रेखांकयन्ति इति आधिकारिकवक्तव्ये उक्तम्।