एनपीसीआई इन्टरनेशनल् पेमेंट्स् लिमिटेड् इत्यनेन अस्य कृते मध्यपूर्वे आफ्रिकादेशे च विशाले डिजिटलवाणिज्यकम्पनी नेटवर्क् इन्टरनेशनल् इत्यनेन सह साझेदारी कृता अस्ति ।

अधुना यूएईदेशे भारतीययात्रिकाः अथवा प्रवासीजनाः Point of Sale मशीनानां माध्यमेन QR कोडद्वारा Unified Payments Interface (UPI) भुगतानं करिष्यन्ति।

एनपीसीआई इन्टरनेशनल् सीईओ रितेश शुक्ला इत्यनेन उक्तं यत् यूएई-व्यापारिणां मध्ये यूपीआई-भुगतानस्य वर्धमानस्वीकारः न केवलं भारतीययात्रिकाणां कृते सुविधाजनकः भविष्यति, अपितु अन्तर्राष्ट्रीयस्तरस्य अभिनव-डिजिटल-भुगतान-समाधानस्य प्रचारं करिष्यति |.

एनपीसीआई-विज्ञप्त्यानुसारं "खाड़ीसहकारपरिषदे (जीसीसी) भारतीययात्रिकाणां संख्या २०२४ तमे वर्षे ९८ लक्षं यावत् भविष्यति इति अनुमानितम् अस्ति । प्रायः ५३ लक्षं भारतीयाः केवलं यूएई-देशं प्राप्तुं शक्नुवन्ति।

भारतसर्वकारः, भारतस्य रिजर्वबैङ्कः (आरबीआइ), एनपीसीआई इन्टरनेशनल् च वैश्विकमञ्चे यूपीआई-प्रवर्धनार्थं मिलित्वा कार्यं कुर्वन्ति ।

नेपाल, श्रीलङ्का, मॉरीशस, यूएई, सिङ्गापुर, फ्रान्स, भूटान च देशेषु यूपीआई आधिकारिकतया स्वीकृता अस्ति ।

एनपीसीआई-आँकडानां अनुसारं जूनमासे यूपीआई-मञ्चे लेनदेनस्य संख्या १३.९ अब्जः आसीत् ।

अस्मिन् वार्षिकरूपेण ४९ प्रतिशतं वृद्धिः अभवत् ।

अस्मिन् काले यूपीआई-माध्यमेन प्रतिदिनं ४६३ मिलियनं लेनदेनस्य औसतं मूल्यं च ६६,९०३ कोटिरूप्यकाणि प्रतिदिनं आसीत् ।

यूपीआई-व्यवहारस्य वृद्धेः कारणं रुपे-क्रेडिट्-कार्डस्य यूपीआइ-सहितं सम्बद्धता, विदेशेषु अपि यूपीआइ-प्रवर्तनं च अस्ति