नवीदिल्ली, उद्योगसंस्था एसईए इत्यनेन बुधवासरे एल नीनो इत्यस्य प्रभावस्य उल्लेखं कृत्वा २०२३-२४ सस्यवर्षस्य कृते देशस्य बलात्कार-सर्षपबीजस्य उत्पादनस्य अनुमानं ११.५८ मिलियन टनपर्यन्तं कटितम्।

मार्चमासे भारतीयस्य सॉल्वेण्ट् एक्सट्रैक्टर्स् एसोसिएशन् (SEA) इत्यनेन बलात्कार-सर्षपस्य बीजानां उत्पादनं १२.०९ मिलियन टन इति निर्धारितम् आसीत् ।

अधोगतिपुनरीक्षणस्य अभावेऽपि गतवर्षस्य ११.१८ मिलियनटनं उत्पादनं अतिक्रमयिष्यति इति संघेन विज्ञप्तौ उक्तम्।

एल नीनो इत्यस्य घटना तप्ततापतरङ्गैः, परिपक्वतायाः अवस्थायां मृदायार्द्रतायाः तीव्रं न्यूनीकरणेन च चिह्निता अस्ति । अनेन राजस्थाने, मध्यप्रदेशे, उत्तरप्रदेशे, हरियाणादेशे च उपजहानिः अभवत् ।

राजस्थानस्य शीर्षस्थाने वर्धमानस्य राज्ये बलात्कार-सर्षपस्य बीजानां उत्पादनं अधुना २०२३-२४ सस्यवर्षे (जुलाई-जून) ४५.३ मिलियन टन इति अनुमानितम् अस्ति, यत् पूर्वं ४६.१ मिलियन टन इति प्रक्षेपणात् न्यूनम् इति एसईए इत्यनेन उक्तम्।

तथैव उत्तरप्रदेशे १७९ लक्षटनं, मध्यप्रदेशे १६० लक्षटनं, हरियाणादेशे ११७ लक्षटनं च न्यूनं भविष्यति इति अपेक्षा अस्ति

बलात्कार-सर्षपस्य बीजानां कृषिक्षेत्रं अस्मिन् वर्षे ५ प्रतिशतं वर्धमानं १०.६ मिलियन हेक्टेर् यावत् अभवत्, तथापि गतवर्षे १,१६८ किलोग्रामात् प्रतिहेक्टेर् उत्पादनं १,१५१ किलोग्रामं यावत् न्यूनीभवति इति अपेक्षा अस्ति।

रेप-सर्षपबीजं देशस्य मुख्यं तैलबीजसस्यं शिशिरकाले उत्पाद्यते ।