चण्डीगढ, उद्यमिता आर्थिककायाकल्पस्य व्यवहार्यमार्गं प्रस्तुतं करोति तथा च समृद्धः उद्यमशीलतापारिस्थितिकीतन्त्रः स्थायिवृद्धिं चालयितुं शक्नोति इति प्रमुखः साइबरसुरक्षाप्रमुखः टीएसीसुरक्षासंस्थापकः त्रिष्णीत अरोरा अवदत्।

अरोड़ा इत्यस्य मतं यत् उद्यमशीलतायाः संस्कृतिं पोषयितुं पञ्जाबस्य अर्थव्यवस्थायाः पुनरुत्थानस्य, तस्य वित्तीयदुःखानां निवारणस्य च कुञ्जी भवितुम् अर्हति तथा च पञ्जाबस्य समृद्धेः मार्गः उद्यमिनः सर्वकारस्य च सहकार्यं भवति।

सः एकं समन्वयात्मकं सम्बन्धं कल्पयति यत्र सर्वकारः आवश्यकं आधारभूतसंरचनं नीतिसमर्थनं च प्रदाति, उद्यमिनः तु नवीनतां विकासं च चालयन्ति।

एषा साझेदारी व्यवसायानां समृद्ध्यर्थं अनुकूलं वातावरणं निर्मातुम् अर्हति, अन्ततः राज्यस्य अर्थव्यवस्थायाः लाभः भवति इति सः अवदत्।

अरोड़ा अवदत् यत्, "प्रौद्योगिक्याः एआइ च पञ्जाबदेशे उत्पादकतावर्धनेन, व्ययस्य न्यूनीकरणेन, स्थायिकृषिप्रथानां सुनिश्चित्य च कृषिक्षेत्रे क्रान्तिं कर्तुं क्षमता वर्तते।

टीएसी सिक्योरिटी नेशनल् स्टॉक एक्सचेंज (एनएसई) इत्यत्र सूचीकृता अस्ति, तस्य मार्केट् कैपिटलाइजेशनं ८०० कोटिरूप्यकाणि अस्ति ।

सर्वकारेण स्वपक्षतः उद्यमशीलतायाः क्षमतां परिवर्तनस्य उत्प्रेरकत्वेन स्वीकृत्य व्यावसायिकनवाचारस्य पोषणं समर्थनं च कुर्वन्तं वातावरणं निर्मातुं कार्यं कर्तव्यम् इति सः अवदत्।

३.७४ लक्षकोटिरूप्यकाणां स्तब्धऋणेन राज्यस्य आर्थिकस्वास्थ्यस्य कायाकल्पस्य अत्यन्तं आवश्यकता वर्तते इति सः अवदत्।

पञ्जाबस्य अर्थव्यवस्था परम्परागतरूपेण कृषिद्वारा चालिता अस्ति । परन्तु विविधीकरणस्य आवश्यकता पूर्वस्मात् अपि अधिका अस्ति इति सः अवदत्।

"सटीककृषिप्रविधिभिः, वास्तविकसमयदत्तांशविश्लेषणेन, एआइ-सञ्चालितसस्यप्रबन्धनेन च कृषकाः स्वसंसाधनानाम् अनुकूलनं कर्तुं, उपजस्य पूर्वानुमानं कर्तुं, जोखिमान् अधिकप्रभावितेण न्यूनीकर्तुं च शक्नुवन्ति।

"एताः उन्नतयः आलिंगनेन न केवलं कृषिनिर्गमः वर्धते अपितु अस्माकं कृषकाणां आजीविकासु सुधारः भविष्यति, येन पञ्जाबः आधुनिककृषौ अग्रणीः भविष्यति" इति सः अवदत्।

मार्गदर्शनं प्रदातुं, शिक्षायां निवेशं कृत्वा, अनुकूलव्यापारवातावरणं पोषयित्वा च सर्वकारः नूतनव्यापारनेतृणां उद्भवस्य मार्गं प्रशस्तं कर्तुं शक्नोति इति सः अवदत्।

पञ्जाब-देशस्य एकं त्वरितं आव्हानं विदेशेषु अवसरान् अन्विष्यमाणानां युवानां पलायनम् अस्ति । एतत् मस्तिष्कस्य निष्कासनं रोधयितुं अरोरा एतादृशं वातावरणं निर्मातुं आवश्यकतां बोधयति यत्र युवानां प्रतिभाः राज्यस्य अन्तः भविष्यं पश्यन्ति।

अस्मिन् न केवलं रोजगारसृजनं अपितु नवीनताकेन्द्राणां पोषणं, स्टार्टअप-संस्थानां कृते पूंजी-प्रवेशः, सुदृढ-अन्तर्गत-संरचना-सुनिश्चितता च अन्तर्भवति इति सः अवदत्।

सः अवदत् यत् सफलान् स्थानीयान् आदर्शान् प्रदर्श्य विकासस्य विकासस्य च मार्गं निर्माय वयं अस्माकं युवानः स्थातुं प्रेरयितुं शक्नुमः, पञ्जाबस्य प्रगतेः योगदानं च दातुं शक्नुमः।

अरोरा २०१८ तमे वर्षे फोर्ब्स् ३० अण्डर ३० एशिया सूचीयां नामाङ्कितः अभवत्, २०१९ तमे वर्षे फॉर्च्यून इण्डिया इत्यस्य ४० अण्डर ४० सूचीयां च भारतस्य उज्ज्वलव्यापारचित्तानां सूचीयां दृश्यते स्म ।

एकस्मिन् उल्लेखनीयमान्यतायां अमेरिकादेशस्य सांताफे-नगरस्य मेयरः २०१७ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कं साइबरसुरक्षायाः भविष्यस्य प्रति स्वस्य दृष्टेः सम्मानार्थं "तृष्णीत् अरोड़ादिवसः" इति घोषितवान् तदतिरिक्तं आकाश अम्बानी इत्यादीनां उल्लेखनीयानाम् उद्यमिनः सह जीक्यू इत्यस्य द ५० मोस्ट इन्फ्लुएन्शियल यंग इण्डियन्स् इति ग्रन्थे सः सूचीकृतः अस्ति ।