नवीदिल्ली, सामग्रीनिर्माणार्थं सर्चइञ्जिन-अनुकूलनार्थं च Y-combinator-समर्थितं जनरेटिव AI मञ्चं Writesonic इत्यनेन बुधवासरे उक्तं यत् उद्यमानाम् कृते वर्धितानि AI-सञ्चालितसमाधानं प्रदातुं Microsoft इत्यनेन सह सहकार्यं कृतम् अस्ति।

सैन्फ्रांसिस्को-नगरस्य एषा फर्मः एकस्मिन् वक्तव्ये उक्तवती यत्, मध्य-बाजार-उद्यम-क्षेत्रेषु स्वस्य उपस्थितिं गभीरं कर्तुं माइक्रोसॉफ्ट-एजुर्-इत्यस्य मेघ-अन्तर्गत-संरचनायाः एकीकरणं करिष्यति।

"Microsoft Azure इत्यनेन सह Writesonic इत्यस्य एकीकरणेन व्यावसायिकानां कृते Writesonic इत्यस्य AI-सञ्चालितसमाधानस्य प्रवेशः वैश्विकमापनीयता, उन्नतसुरक्षा, नियामक-अनुपालनं च प्राप्यते, येन उद्यमाः जननात्मक-AI-क्षमताम् अधिकतमं कर्तुं सशक्ताः भवन्ति, तथा च आँकडा-गोपनीयतां विश्वसनीयतां च सुनिश्चितं कुर्वन्ति" इति तया उक्तम्

एकीकरणेन व्यवसायाः Writesonic इत्यस्य AI सामग्रीविपणनं तथा SEO (सर्चइञ्जिन अनुकूलनं) क्षमतां स्वकार्यप्रवाहेषु समावेशयितुं समर्थाः भविष्यन्ति इति अत्र उक्तम्।

"अस्माकं लक्ष्यं अस्ति यत् एतेषु क्षेत्रेषु व्यावसायिकानां उत्पादकता ७० प्रतिशतं यावत् वर्धयितुं साहाय्यं करणीयम्। वयं मिलित्वा एआइ-सञ्चालितव्यापारसमाधानयोः नवीनतां चालयिष्यामः, येन संस्थाः दक्षतायाः, संलग्नतायाः च नूतनस्तरस्य तालान् उद्घाटयितुं समर्थाः भविष्यन्ति।

"वयं आगामिषु १२ मासेषु अस्माकं उद्यमग्राहकवर्गे ५० प्रतिशतं वृद्धिं प्रक्षेपयामः यतः वयं विश्वव्यापीव्यापाराणां कृते एआइ-शक्तिं डिजिटलयुगे अग्रे स्थातुं साहाय्यं कुर्मः" इति राइटसोनिकस्य संस्थापकः मुख्यकार्यकारी च सामन्यौ गर्ग् अवदत्

राइटसोनिकस्य दावान् करोति यत् तस्य उपयोक्तृवर्गः एककोटिभ्यः अधिकः अस्ति तथा च ३०,००० तः अधिकाः भुक्तिग्राहकाः सन्ति, येषु बृहत्परामर्शकम्पनयः, अन्येषु च UN Women, Vodafone, Next UK इत्यादयः प्रमुखाः खिलाडयः च सन्ति